• All Posts
  • AARTI
  • ASTROLOGY
  • AUSTRALIA
  • AVATAR
  • AYODHYA
  • AYURVEDA
  • BHAJAN
  • BHOPAL
  • BLOG
  • CHALISA
  • DEV
  • DEVI
  • DURGA
  • EKADASHI
  • FESTIVAL
  • GANESH
  • GORAKHPUR
  • HANUMAN JI
  • HARIDWAR
  • HOROSCOPE
  • INDORE
  • KRISHNA
  • KRISHNA MANTRA
  • LAKSHMI
  • MADHYA PRADESH
  • MANDIR
  • MANTRA
  • MATHURA
  • MYTHOLOGICAL PLACE
  • MYTHOLOGICAL STORIES
  • PITRU PAKSHA
  • PRASANG
  • PRAYAGRAJ
  • PUJA
  • RAHASY
  • RAM
  • RISHI MUNI
  • RISHIKESH
  • SANSKRIT
  • SANT
  • SHIV
  • SHIV MANTRA
  • STOTRAM
  • UJJAIN
  • UTTAR PRADESH
  • UTTARAKHAND
  • VIKRAM AND BETAAL
  • VISHNU
  • VRAT
  • VRAT KATHA
  • VRINDAVAN
    •   Back
    • RAMAYANA
Utkalikavallarih: उत्कलिकावल्लरीः

August 8, 2025/

Utkalikavallarih: उत्कलिकावल्लरीः श्रीवृन्दारण्यविहारिणे नमः । प्रपद्य वृन्दावनमध्यमेकः क्रोशन्नसावुत्कलिकाकुलात्मा । उद्घाटयामि ज्वलतः कठोरां बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ १॥ अये वृन्दारण्य...

Udupi shrIkRiShNa suprabhAtam: उडुपि श्रीकृष्ण सुप्रभातम्

August 8, 2025/

Udupi shrIkRiShNa suprabhAtam: उडुपि श्रीकृष्ण सुप्रभातम् Udupi shrIkRiShNa suprabhAtam: उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥॥नारायणाखिल शरण्य...

August 7, 2025/

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिः द्युतिभिरपतापतिभुवनम् । अनन्तैः त्रय्यन्तैरनुविदितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि वहः...

आनन्दस्तोत्रम्: Anandastotram

August 7, 2025/

आनन्दस्तोत्रम्: Anandastotram श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः । तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥ पीतकौशेयवसनो मधुरस्मितशोभितः । कन्दर्पकोटिलावण्यो वृन्दारण्यमहोत्सवः ॥ २॥ वैजयन्तीस्फुरद्वक्षाः कक्षात्तलगुडोत्तमः...

Load More

End of Content.