
Shri KumarI SahasranAmastotram: श्रीकुमारीसहस्रनामस्तोत्रम्
आनन्दभैरव उवाच वद कान्ते सदानन्दस्वरूपानन्दवल्लभे । कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥ १॥ अष्टोत्तरसहस्राख्यं नाम मङ्गलमद्भुतम् । यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥ २॥ तदा वदस्व कौमारीकृतकर्मफलप्रदम् । महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥ ३॥ आनन्दभैरवी उवाच महापुण्यप्रदं नाथ शृणु सर्वेश्वरप्रिय । अष्टोत्तरसहस्राख्यं कुमार्याः परमाद्भुतम् ॥ ४॥ पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् । सर्वत्र दुर्लभं धन्यं धन्यलोकनिषेवितम् ॥ ५॥ अणिमाद्यष्टसिद्ध्यङ्गं सर्वानन्दकरं परम् । मायामन्त्रनिरस्ताङ्गं मन्त्रसिद्धिप्रदे नृणाम् ॥ ६॥ न पूजा न जपं स्नानं पुरश्चर्याविधिश्च न । अकस्मात् सिद्धिमवाप्नोति सहस्रनामपाठतः ॥ ७॥ सर्वयज्ञफलं नाथ प्राप्नोति साधकः क्षणात् । मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रास्वरूपकम् ॥ ८॥ कोटिवर्षशतेनापि फलं वक्तुं न शक्यते । तथापि वक्तुमिच्छामि हिताय जगतां प्रभो ॥ ९॥ अस्याः श्रीकुमार्याः सहस्रनामकवचस्य वटुकभैरवऋषिः । अनुष्टुप्छन्दः । कुमारीदेवता । सर्वमन्त्रसिद्धिसमृद्धये विनियोगः ॥ १०॥ ॐ कुमारी कौशिकी काली कुरुकुल्ला कुलेश्वरी । कनकाभा काञ्चनाभा कमला कालकामिनी ॥ ११॥ कपालिनी कालरूपा कौमारी कुलपालिका । कान्ता कुमारकान्ता च कारणा करिगामिनी ॥ १२॥ कन्धकान्ता कौलकान्ता कृतकर्मफलप्रदा । कार्याकार्यप्रिया कक्षा कंसहन्त्री कुरुक्षया ॥ १३॥ कृष्णकान्ता कालरात्रिः कर्णेषुधारिणीकरा । कामहा कपिला काला कालिका कुरुकामिनी ॥ १४॥ कुरुक्षेत्रप्रिया कौला कुन्ती कामातुरा कचा । कलञ्जभक्षा कैकेयी काकपुच्छध्वजा कला ॥ १५॥ कमला कामलक्ष्मी च कमलाननकामिनी । कामधेनुस्वरूपा च कामहा काममदीनी ॥ १६॥ कामदा कामपूज्या च कामातीता कलावती । भैरवी कारणाढ्या च कैशोरी कुशलाङ्गला ॥ १७॥ कम्बुग्रीवा कृष्णनिभा कामराजप्रियाकृतिः । कङ्कणालङ्कृता कङ्का केवला काकिनी किरा ॥ १८॥ किरातिनी काकभक्षा करालवदना कृशा । केशिनी केशिहा केशा कासाम्बष्ठा करिप्रिया ॥ १९॥ कविनाथस्वरूपा च कटुवाणी कटुस्थिता । कोटरा कोटराक्षी च करनाटकवासिनी ॥ २०॥ कटकस्था काष्ठसंस्था कन्दर्पा केतकी प्रिया । केलिप्रिया कम्बलस्था कालदैत्यविनाशिनी ॥ २१॥ केतकीपुष्पशोभाढ्या कर्पूरपूर्णजिह्विका । कर्पूराकरकाकोला कैलासगिरिवासिनी ॥ २२॥ कुशासनस्था कादम्बा कुञ्जरेशी कुलानना । खर्बा खड्गधरा खड्गा खलहा खलबुद्धिदा ॥ २३॥ खञ्जना खररूपा च क्षाराम्लतिक्तमध्यगा । खेलना खेटककरा खरवाक्या खरोत्कटा ॥ २४॥ खद्योतचञ्चला खेला खद्योता खगवाहिनी । खेटकस्था खलाखस्था खेचरी खेचरप्रिया ॥ २५॥ खचरा खरप्रेमा खलाढ्या खचरानना । खेचरेशी खरोग्रा च खेचरप्रियभाषिणी ॥ २६॥ खर्जूरासवसंमत्ता खर्जूरफलभोगिनी । खातमध्यस्थिता खाता खाताम्बुपरिपूरिणी ॥ २७॥ ख्यातिः ख्यातजलानन्दा खुलना खञ्जनागतिः । खल्वा खलतरा खारी खरोद्वेगनिकृन्तनी ॥ २८॥ गगनस्था च भीता च गभीरनादिनी गया । गङ्गा गभीरा गौरी च गणनाथ प्रिया गतिः ॥ २९॥ गुरुभक्ता ग्वालिहीना गेहिनी गोपिनी गिरा । गोगणस्था गाणपत्या गिरिजा गिरिपूजिता ॥ ३०॥ गिरिकान्ता गणस्था च गिरिकन्या गणेश्वरी । गाधिराजसुता ग्रीवा गुर्वी गुर्व्यम्बशाङ्करी ॥ ३१॥ गन्धर्व्वकामिनी गीता गायत्री गुणदा गुणा । गुग्गुलुस्था गुरोः पूज्या गीतानन्दप्रकाशिनी ॥ ३२॥ गयासुरप्रियागेहा गवाक्षजालमध्यगा । गुरुकन्या गुरोः पत्नी गहना गुरुनागिनी ॥ ३३॥ गुल्फवायुस्थिता गुल्फा गर्द्दभा गर्द्दभप्रिया । गुह्या गुह्यगणस्था च गरिमा गौरिका गुदा ॥ ३४॥ गुदोर्ध्वस्था च गलिता गणिका गोलका गला । गान्धर्वी गाननगरी गन्धर्वगणपूजिता ॥ ३५॥ घोरनादा घोरमुखी घोरा घर्मनिवारिणी । घनदा घनवर्णा च घनवाहनवाहना ॥ ३६॥ घर्घरध्वनिचपला घटाघटपटाघटा । घटिता घटना घोना घनरुप घनेश्वरी ॥ ३७॥ घुण्यातीता घर्घरा च घोराननविमोहिनी । घोरनेत्रा घनरुचा घोरभैरव कन्यका ॥ ३८॥ घाताघातकहा घात्या घ्राणाघ्राणेशवायवी । घोरान्धकारसंस्था च घसना घस्वरा घरा ॥ ३९॥ घोटकेस्था घोटका च घोटकेश्वरवाहना । घननीलमणिश्यामा घर्घरेश्वरकामिनी ॥ ४०॥ ङकारकूटसम्पन्ना ङकारचक्रगामिनी । ङकारी ङसंशा चैव ङीपनीता ङकारिणी ॥ ४१॥ चन्द्रमण्डलमध्यस्था चतुरा चारुहासिनी । चारुचन्द्रमुखी चैव चलङ्गमगतिप्रिया ॥ ४२॥ चञ्चला चपला चण्डी चेकिताना चरुस्थिता । चलिता चानना चार्व्वो चारुभ्रमरनादिनी ॥ ४३॥ चौरहा चन्द्रनिलया चैन्द्री चन्द्रपुरस्थिता । चक्रकौला चक्ररूपा चक्रस्था चक्रसिद्धिदा ॥ ४४॥ चक्रिणी चक्रहस्ता च चक्रनाथकुलप्रिया । चक्राभेद्या चक्रकुला चक्रमण्डलशोभिता ॥ ४५॥ चक्रेश्वरप्रिया चेला चेलाजिनकुशोत्तरा । चतुर्वेदस्थिता चण्डा चन्द्रकोटिसुशीतला ॥ ४६॥ चतुर्गुणा चन्द्रवर्णा चातुरी चतुरप्रिया । चक्षुःस्था चक्षुवसतिश्चणका चणकप्रिया ॥ ४७॥ चार्व्वङ्गी चन्द्रनिलया चलदम्बुजलोचना । चर्व्वरीशा चारुमुखी चारुदन्ता चरस्थिता ॥ ४८॥ चसकस्थासवा चेता चेतःस्था चैत्रपूजिता । चाक्षुषी चन्द्रमलिनी चन्द्रहासमणिप्रभा ॥ ४९॥ छलस्था छुद्ररूपा च छत्रच्छायाछलस्थिता । छलज्ञा छेश्वराछाया छाया छिन्नशिवा छला ॥ ५०॥ छत्राचामरशोभाढ्या छत्रिणां छत्रधारिणी । छिन्नातीता छिन्नमस्ता छिन्नकेशा छलोद्भवा ॥ ५१॥ छलहा छलदा छाया छन्ना छन्नजनप्रिया । छलछिन्ना छद्मवती छद्मसद्मनिवासिनी ॥ ५२॥ छद्मगन्धा छदाछन्ना छद्मवेशी छकारिका । छगला रक्तभक्षा च छगलामोदरक्तपा ॥ ५३॥ छगलण्डेशकन्या च छगलण्डकुमारिका । छुरिका छुरिककरा छुरिकारिनिवाशिनी ॥ ५४॥ छिन्ननाशा छिन्नहस्ता छोणलोला छलोदरी । छलोद्वेगा छाङ्गबीजमाला छाङ्गवरप्रदा ॥ ५५॥ जटिला जठरश्रीदा जरा जज्ञप्रिया जया । जन्त्रस्था जीवहा जीवा जयदा जीवयोगदा ॥ ५६॥ जयिनी जामलस्था च जामलोद्भवनायिका । जामलप्रियकन्या च जामलेशी जवाप्रिया ॥ ५७॥ जवाकोटिसमप्रख्या जवापुष्पप्रिया जना । जलस्था जगविषया जरातीता जलस्थिता ॥ ५८॥ जीवहा जीवकन्या च जनार्द्दनकुमारिका । जतुका जलपूज्या च जगन्नाथादिकामिनी ॥ ५९॥ जीर्णाङ्गी जीर्णहीना च जीमूतात्त्यन्तशोभिता । जामदा जमदा जृम्भा जृम्भणास्त्रादिधारिणी ॥ ६०॥ जघन्या जारजा प्रीता जगदानन्दवद्धीनी । जमलार्जुनदर्पघ्नी जमलार्जुनभञ्जिनी ॥ ६१॥ जयित्रीजगदानन्दा जामलोल्लाससिद्धिदा । जपमाला जाप्यसिद्धिर्जपयज्ञप्रकाशिनी ॥ ६२॥ जाम्बुवती जाम्बवतः कन्यकाजनवाजपा । जवाहन्त्री जगद्बुद्धिर्ज्जगत्कर्तृ जगद्गतिः ॥ ६३॥ जननी जीवनी जाया जगन्माता जनेश्वरी । झङ्कला झङ्कमध्यस्था झणत्कारस्वरूपिणी ॥ ६४॥ झणत्झणद्वह्निरूपा झननाझन्दरीश्वरी । झटिताक्षा झरा झञ्झा झर्झरा झरकन्यका ॥ ६५॥ झणत्कारी झना झन्ना झकारमालयावृता । झङ्करी झर्झरी झल्ली झल्वेश्वरनिवासिनी ॥ ६६॥ ञकारी ञकिराती च ञकारबीजमालिनी । ञनयोऽन्ता ञकारान्ता ञकारपरमेश्वरी ॥ ६७॥ ञान्तबीजपुटाकारा ञेकले ञैकगामिनी । ञैकनेला ञस्वरूपा ञहारा ञहरीतकी ॥ ६८॥ टुण्टुनी टङ्कहस्ता च टान्तवर्गा टलावती । टपला टापबालाख्या टङ्कारध्वनिरूपिणी ॥ ६९॥ टलाती टाक्षरातीता टित्कारादिकुमारिका । टङ्कास्त्रधारिणी टाना टमोटार्णलभाषिणी ॥ ७०॥ टङ्कारी विधना टाका टकाटकविमोहिनी । टङ्कारधरनामाहा टिवीखेचरनादिनी ॥ ७१॥ ठठङ्कारी ठाठरूपा ठकारबीजकारणा । डमरूप्रियवाद्या च डामरस्था डबीजिका ॥ ७२॥ डान्तवर्गा डमरुका डरस्था डोरडामरा । डगरार्द्धा डलातीता डदारुकेश्वरी डुता ॥ ७३॥ ढार्द्धनारीश्वरा ढामा ढक्कारी ढलना ढला । ढकेस्था ढेश्वरसुता ढेमनाभावढोनना ॥ ७४॥ णोमाकान्तेश्वरी णान्तवर्गस्था णतुनावती । णनो माणाङ्ककल्याणी णाक्षवीणाक्षबीजिका ॥ ७५॥ तुलसीतन्तुसूक्ष्माख्या तारल्या तैलगन्धिका । तपस्या तापससुता तारिणी तरुणी तला ॥ ७६॥ तन्त्रस्था तारकब्रह्मस्वरूपा तन्तुमध्यगा । तालभक्षत्रिधामूत्तीस्तारका तैलभक्षिका ॥ ७७॥ तारोग्रा तालमाला च तकरा तिन्तिडीप्रिया । तपसः तालसन्दर्भा तर्जयन्ती कुमारिका ॥ ७८॥ तोकाचारा तलोद्वेगा तक्षका तक्षकप्रिया । तक्षकालङ्कृता तोषा तावद्रूपा तलप्रिया ॥ ७९॥ तलास्त्रधारिणी तापा तपसां फलदायिनी । तल्वल्वप्रहरालीता तलारिगणनाशिनी ॥ ८०॥ तूला तौली तोलका च तलस्था तलपालिका तरुणा तप्तबुद्धिस्थास्तप्ता प्रधारिणी तपा ॥ ८१॥ तन्त्रप्रकाशकरणी तन्त्रार्थदायिनी तथा । तुषारकिरणाङ्गी च चतुर्धा वा समप्रभा ॥ ८२॥ तैलमार्गाभिसूता च तन्त्रसिद्धिफलप्रदा । ताम्रपर्णा ताम्रकेशा ताम्रपात्रप्रियातमा ॥ ८३॥ तमोगुणप्रिया तोला तक्षकारिनिवारिणी । तोषयुक्ता तमायाची तमषोढेश्वरप्रिया ॥ ८४॥ तुलना तुल्यरुचिरा तुल्यबुद्धिस्त्रिधा मतिः । तक्रभक्षा तालसिद्धिः तत्रस्थास्तत्र गामिनी ॥ ८५॥ तलया तैलभा ताली तन्त्रगोपनतत्परा । तन्त्रमन्त्रप्रकाशा च त्रिशरेणुस्वरूपिणी ॥ ८६॥ त्रिंशदर्थप्रिया तुष्टा तुष्टिस्तुष्टजनप्रिया । थकारकूटदण्डीशा थदण्डीशप्रियाऽथवा ॥ ८७॥ थकाराक्षररूढाङ्गी थान्तवर्गाथ कारिका । थान्ता थमीश्वरी थाका थकारबीजमालिनी ॥ ८८॥ दक्षदामप्रिया दोषा दोषजालवनाश्रिता । दशा दशनघोरा च देवीदासप्रिया दया ॥ ८९॥ दैत्यहन्त्रीपरा दैत्या दैत्यानां मद्दीनी दिशा । दान्ता दान्तप्रिया दासा दामना दीर्घकेशिका ॥ ९०॥ दशना रक्तवर्णा च दरीग्रहनिवासिनी देवमाता च दुर्लभा च दीर्घाङ्गा दासकन्यका ॥ ९१॥ दशनश्री दीर्घनेत्रा दीर्घनासा च दोषहा । दमयन्ती दलस्था च द्वेष्यहन्त्री दशस्थिता ॥ ९२॥ दैशेषिका दिशिगता दशनास्त्रविनाशिनी दारिद्र्यहा दरिद्रस्था दरिद्रधनदायिनी ॥ ९३॥ दन्तुरा देशभाषा च देशस्था देशनायिका । द्वेषरूपा द्वेषहन्त्री द्वेषारिगणमोहिनी ॥ ९४॥ दामोदरस्थाननादा दलानां बलदायिनी । दिग्दर्शना दर्शनस्था दर्शनप्रियवादिनी ॥ ९५॥ दामोदरप्रिया दान्ता दामोदरकलेवरा । द्राविणी द्रविणी दक्षा दक्षकन्या दलदृढा ॥ ९६॥ दृढासनादासशक्तिर्द्वन्द्वयुद्धप्रकाशिनी । दधिप्रिया दधिस्था च दधिमङ्गलकारिणी ॥ ९७॥ दर्पहा दर्पदा दृप्ता दर्भपुण्यप्रिया दधिः । दर्भस्था द्रुपदसुता द्रौपदी द्रुपदप्रिया ॥ ९८॥ धर्मचिन्ता धनाध्यक्षा धश्वेश्वरवरप्रदा । धनहा धनदा धन्वी धनुर्हस्ता धनुःप्रिया ॥ ९९॥ धरणी धैर्यरूपा च धनस्था धनमोहिनी । धोरा धीरप्रियाधारा धराधारणतत्परा ॥ १००॥ धान्यदा धान्यबीजा च धर्माधर्मस्वरूपिणी । धाराधरस्था धन्या च धर्मपुञ्जनिवासिनी ॥ १०१॥ धनाढ्यप्रियकन्या च धन्यलोकैश्च सेविता । धर्मार्थकाममोक्षाङ्गी धर्मार्थकाममोक्षदा ॥ १०२॥ धराधरा धुरोणा च धवला धवलामुखी । धरा च धामरूपा च ध्रुवा ध्रौव्या ध्रुवप्रिया ॥ १०३॥ धनेशी धारणाख्या च धर्मनिन्दाविनाशिनी । धर्मतेजोमयी धर्म्या धैर्याग्रभर्गमोहिनी ॥ १०४॥ धारणा धौतवसना धत्तूरफलभोगिनी । नारायणी नरेन्द्रस्था नारायणकलेवरा ॥ १०५॥ नरनारायणप्रीता धर्मनिन्दा नमोहिता । नित्या नापितकन्या च नयनस्था नरप्रिया ॥ १०६॥ नाम्नी नामप्रिया नारा नारायणसुता नरा । नवीननायकप्रीता नव्या नवफलप्रिया ॥ १०७॥ नवीनकुसुमप्रीता नवीनानां ध्वजानुता । नारी निम्बस्थितानन्दानन्दिनी नन्दकारिका ॥ १०८॥ नवपुष्पमहाप्रीता नवपुष्पसुगन्धिका । नन्दनस्था नन्दकन्या नन्दमोक्षप्रदायिनी ॥ १०९॥ नमिता नामभेदा च नाम्नार्त्तवनमोहिनी । नवबुद्धिप्रियानेका नाकस्था नामकन्यका ॥ ११०॥ निन्दाहीना नवोल्लासा नाकस्थानप्रदायिनी । निम्बवृक्षस्थिता निम्बा नानावृक्षनिवासिनी ॥ १११॥ नाश्यातीता नीलवर्णा नीलवर्णा सरस्वती । नभःस्था नायकप्रीता नायकप्रियकामिनी ॥ ११२॥ नैववर्णा निराहारा निवीहाणां रजःप्रिया । निम्ननाभिप्रियाकारा नरेन्द्रहस्तपूजिता ॥ ११३॥ नलस्थिता नलप्रीता नलराजकुमारिका । परेश्वरी परानन्दा परापरविभेदिका ॥ ११४॥ परमा परचक्रस्था पार्वती पर्वतप्रिया । पारमेशी पर्वनाना पुष्पमाल्यप्रिया परा ॥ ११५॥ परा प्रिया प्रीतिदात्री प्रीतिः प्रथमकामिनी । प्रथमा प्रथमा प्रीता पुष्पगन्धप्रिया परा ॥ ११६॥ पौष्यी पानरता पीना पीनस्तनसुशोभना । परमानरता पुंसां पाशहस्ता पशुप्रिया ॥ ११७॥ पललानन्दरसिका पलालधूमरूपिणी । पलाशपुष्पसङ्काशा पलाशपुष्पमालिनी ॥ ११८॥ प्रेमभूता पद्ममुखी पद्मरागसुमालिनी । पद्ममाला पापहरा पतिप्रेमविलासिनी ॥ ११९॥ पञ्चाननमनोहारी पञ्चवक्त्रप्रकाशिनी । फलमूलाशना फाली फलदा फाल्गुनप्रिया ॥ १२०॥ फलनाथप्रिया फल्ली फल्गुकन्या फलोन्मुखी । फेत्कारीतन्त्रमुख्या च फेत्कारगणपूजिता ॥ १२१॥ फेरवी फेरवसुता फलभोगोद्भवा फला । फलप्रिया फलाशक्ता फाल्गुनानन्ददायिनी ॥ १२२॥ फालभोगोत्तरा फेला फुलाम्भोजनिवासिनी । वसुदेवगृहस्था च वासवी वीरपूजिता ॥ १२३॥ विषभक्षा बुधसुता ब्लुङ्कारी ब्लूवरप्रदा । ब्राह्मी बृहस्पतिसुता वाचस्पतिवरप्रदा ॥ १२४॥ वेदाचारा वेद्यपरा व्यासवक्त्रस्थिता विभा । बोधज्ञा वौषडाख्या च वंशीवंदनपूजिता ॥ १२५॥ वज्रकान्ता वज्रगतिर्बदरीवंशविवद्धीनी । भारती भवरश्रीदा भवपत्नी भवात्मजा ॥ १२६॥ भवानी भाविनी भीमा भिषग्भार्या तुरिस्थिता । भूर्भुवःस्वःस्वरूपा च भृशार्त्ता भेकनादिनी ॥ १२७॥ भौती भङ्गप्रिया भङ्गभङ्गहा भङ्गहारिणी । भर्ता भगवती भाग्या भगीरथनमस्कृता ॥ १२८॥ भगमाला भूतनाथेश्वरी भार्गवपूजिता । भृगुवंशा भीतिहरा भूमिर्भुजगहारिणी ॥ १२९॥ भालचन्द्राभभल्वबाला भवभूतिवीभूतिदा । मकरस्था मत्तगतिर्मदमत्ता मदप्रिया ॥ १३०॥ मदिराष्टादशभुजा मदिरा मत्तगामिनी । मदिरासिद्धिदा मध्या मदान्तर्गतिसिद्धिदा ॥ १३१॥ मीनभक्षा मीनरूपा मुद्रामुद्गप्रिया गतिः । मुषला मुक्तिदा मूर्त्ता मूकीकरणतत्परा ॥ १३२॥ मृषार्त्ता मृगतृष्णा च मेषभक्षणतत्परा । मैथुनानन्दसिद्धिश्च मैथुनानलसिद्धिदा ॥ १३३॥ महालक्ष्मीर्भैरवी च महेन्द्रपीठनायिका । मनःस्था माधवीमुख्या महादेवमनोरमा ॥ १३४॥ यशोदा याचना यास्या यमराजप्रिया यमा । यशोराशिविभूषाङ्गी यतिप्रेमकलावती ॥ १३५॥ रमणी रामपत्नी च रिपुहा रीतिमध्यगा । रुद्राणी रूपदा रूपा रूपसुन्दरधारिणी ॥ १३६॥ रेतःस्था रेतसः प्रीता रेतःस्थाननिवासिनी । रेन्द्रादेवसुतारेदा रिपुवर्गान्तकप्रिया ॥ १३७॥ रोमावलीन्द्रजननी रोमकूपजगत्पतिः । रौप्यवर्णा रौद्रवर्णा रौप्यालङ्कारभूषणा ॥ १३८॥ रङ्गिणा रङ्गरागस्था रणवह्निकुलेश्वरी । लक्ष्मीः लाङ्गलहस्ता च लाङ्गली कुलकामिनी ॥ १३९॥ लिपिरूपा लीढपादा लतातन्तुस्वरूपिणी । लिम्पती लेलिहा लोला लोमशप्रियसिद्धिदा ॥ १४०॥ लौकिकी लौकिकीसिद्धिर्लङ्कानाथकुमारिका । लक्ष्मणा लक्ष्मीहीना च लप्रिया लार्णमध्यगा ॥ १४१॥ विवसा वसनावेशा विवस्यकुलकन्यका । वातस्था वातरूपा च वेलमध्यनिवासिनी ॥ १४२॥ श्मशानभूमिमध्यस्था श्मशानसाधनप्रिया । शवस्था परसिद्ध्यर्थी शववक्षसि शोभिता ॥ १४३॥ शरणागतपाल्या च शिवकन्या शिवप्रिया । षट्चक्रभेदिनी षोढा न्यासजालदृढानना ॥ १४४॥ सन्ध्यासरस्वती सुन्द्या सूर्यगा शारदा सती । हरिप्रिया हरहालालावण्यस्था क्षमा क्षुधा ॥ १४५॥ क्षेत्रज्ञा सिद्धिदात्री च अम्बिका चापराजिता । आद्या इन्द्रप्रिया ईशा उमा ऊढा ऋतुप्रिया ॥ १४६॥ सुतुण्डा स्वरबीजान्ता हरिवेशादिसिद्धिदा । एकादशीव्रतस्था च एन्द्री ओषधिसिद्धिदा ॥ १४७॥ औपकारी अंशरूपा अस्त्रबीजप्रकाशिनी । इत्येतत् कामुकीनाथ कुमारीणां सुमङ्गलम् ॥ १४८॥ त्रैलोक्यफलदं नित्यमष्टोत्तरसहस्रकम् । महास्तोत्रं धर्मसारं धनधान्यसुतप्रदम् ॥ १४९॥ सर्वविद्याफलोल्लासं भक्तिमान् यः पठेत् सुधीः । स सर्वदा दिवारात्रौ स भवेन्मुक्तिमार्गगः ॥ १५०॥ सर्वत्र जयमाप्नोति वीराणां वल्लभो लभेत् । सर्वे देवा वशं यान्ति वशीभूताश्च मानवाः ॥ १५१॥ ब्रह्माण्डे ये च शंसन्ति ते तुष्टा नात्र संशयः । ये वशन्ति च भूर्लोके देवतुल्यपराक्रमाः ॥ १५२॥ ते सर्वे भृत्यतुल्याश्च सत्यं सत्यं कुलेश्वर । अकस्मात् सिद्धिमाप्नोति होमेन यजनेन च ॥ १५३॥ जाप्येन कवचाद्येन महास्तोत्रार्थपाठतः । विना यज्ञैवीना दानैवीना जाप्यैर्लभेत् फलम् ॥ १५४॥ यः पठेत् स्तोत्रकं नाम चाष्टोत्तरसहस्रकम् । तस्य शान्तिर्भवेत् क्षिप्रं कन्यास्तोत्रं पठेत्ततः ॥ १५५॥ वारत्रयं प्रपाठेन राजानं वशमानयेत् । वारैकपठितो मन्त्री धर्मार्थकाममोक्षभाक् ॥ १५६॥ त्रिदिनं प्रपठेद्विद्वान् यदि पुत्रं समिच्छति । वारत्रयक्रमेणैव वारैकक्रमतोऽपि वा ॥ १५७॥ पठित्त्वा धनरत्नानामधिपः सर्ववित्तगः । त्रिजगन्मोहयेन्मन्त्री वत्सरार्द्धं प्रपाठतः ॥ १५८॥ वत्सरं वाप्य यदि वा भक्तिभावेन यः पठेत् । चिरजीवी खेचरत्त्वं प्राप्य योगी भवेन्नरः ॥ १५९॥ महादूरस्थितं वर्णं पश्यति स्थिरमानसः । महिलामण्डले स्थित्त्वा शक्तियुक्तः पठेत् सुधीः ॥ १६०॥ स भवेत्साधकश्रेष्ठः क्षीरी कल्पद्रुमो भवेत् । सर्वदा यः पठेन्नाथ भावोद्गतकलेवरः ॥ १६१॥ दर्शनात् स्तम्भनं कर्त्तुं क्षमो भवति साधकः । जलादिस्तम्भने शक्तो वह्निस्तम्भादिसिद्धिभाक् ॥ १६२॥ वायुवेगी महावाग्मी वेदज्ञो भवति ध्रुवम् । कविनाथो महाविद्यो वन्धकः पण्डितो भवेत् ॥ १६३॥ सर्वदेशाधिपो भूत्त्वा देवीपुत्रः स्वयं भवेत् । कान्तिं श्रियं यशो वृद्धिं प्राप्नोति बलवान् यतिः ॥ १६४॥ अष्टसिद्धियुतो नाथ यः पठेदर्थसिद्धये । उज्जटेऽरण्यमध्ये च पर्वते घोरकानने ॥ १६५॥ वने वा प्रेतभूमौ च शवोपरि महारणे । ग्रामे भग्नगृहे वापि शून्यागारे नदीतटे ॥ १६६॥ गङ्गागर्भे महापीठे योनिपीठे गुरोर्गृहे । धान्यक्षेत्रे देवगृहे कन्यागारे कुलालये ॥ १६७॥ प्रान्तरे गोष्ठमध्ये वा राजादिभयहीनके । निर्भयादिस्वदेशेषु शिवलिङ्गालयेऽथवा ॥ १६८॥ भूतगर्त्ते चैकलिङ्गै वा शून्यदेशे निराकुले । अश्वत्थमूले बिल्वे वा कुलवृक्षसमीपगे ॥ १६९॥ अन्येषु सिद्धदेशेषु कुलरूपाश्च साधकः । दिव्ये वा वीरभावस्थो यष्ट्वा कन्यां कुलाकुलै ॥ १७०॥ कुलद्रव्यैश्च विविधैः सिद्धिद्रव्यैश्च साधकः । मांसासवेन जुहुयान्मुक्तेन रसेन च ॥ १७१॥ हुतशेषं कुलद्रव्यं ताभ्यो दद्यात् सुसिद्धये । तासामुच्छिष्टमानीय जुहुयाद् रक्तपङ्कजे ॥ १७२॥ घृणालज्जाविनिर्मुक्तः साधकः स्थिरमानसः । पिबेन्मांसरसं मन्त्री सदानन्दो महाबली ॥ १७३॥ महामांसाष्टकं ताभ्यो मदिराकुम्भपूरितम् । तारो माया रमावह्निजायामन्त्रं पठेत् सुधीः ॥ १७४॥ निवेद्य विधिनानेन पठित्त्वा स्तोत्रमङ्गलम् । स्वयं प्रसादं भुक्त्वा हि सर्वविद्याधिपो भवेत् ॥ १७५॥ शूकरस्योष्ट्र्मांसेन पीनमीनेन मुद्रया । महासवघटेनापि दत्त्वा पठति यो नरः ॥ १७६॥ ध्रुवं स सर्वगामी स्याद् विना होमेन पूजया । रुद्ररूपो भवेन्नित्यं महाकालात्मको भवेत् ॥ १७७॥ सर्वपुण्यफलं नाथ क्षणात् प्राप्नोति साधकः । क्षीराब्धिरत्नकोषेशो वियद्व्यापी च योगिराट् ॥ १७८॥ भक्त्याह्लादं दयासिन्धुं निष्कामत्त्वं लभेद् ध्रुवम् । महाशत्रुपातने च महाशत्रुभयाद्दीते ॥ १७९॥ वारैकपाठमात्रेण शत्रूणां वधमानयेत् । समर्दयेत् शत्रून् क्षिप्रमन्धकारं यथा रविः ॥ १८०॥ उच्चाटने मारणे च भये घोरतरे रिपौ । पठनाद्धारणान्मर्त्त्यो देवा वा राक्षसादयः ॥ १८१॥ प्राप्नुवन्ति झटित् शान्तिं कुमारीनामपाठतः । पुरुषो दक्षिणे बाहौ नारी वामकरे तथा ॥ १८२॥ धृत्वा पुत्रादिसम्पत्तिं लभते नात्र संशयः ॥ १८३॥ ममाज्ञया मोक्षमुपैति साधको गजान्तकं नाथ सहस्रनाम च । पठेन्मनुष्यो यहि भक्तिभावत- स्तदा हि सर्वत्र फलोदयं लभेत् च ॥ १८४॥ मोक्षं सत्फलभोगिनां स्तववरं सारं परानन्ददं ये नित्यं हि मुदा पठन्ति विफलं सार्थञ्च चिन्ताकुलाः ते नित्याः प्रभवन्ति कीतीकमले श्रीरामतुल्यो जये कन्दर्पायुततुल्यरूपगुणिनः क्रोधे च रुद्रोपमाः ॥ १८५॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्र-प्रकरणे दिव्यभावनिर्णये अष्टोत्तरसहस्रनाममङ्गलोल्लासे दशमपटले श्रीकुमारीसहस्रनामस्तोत्रं सम्पूर्णम् ॥
