Shiv Ji Ki Puja: सावन का महीना चल रहा है, भक्तों की भारी भीड़ रोजाना शिवालयों पर उमड़ रही है। भक्त भगवान शिव की पसंदीदा चीजों का चढ़ावा चढ़ा रहे हैं। ऐसे में कुछ फल ऐसे भी हैं जो भोलेनाथ…
Morpankh Upay: शिवभक्त सावधान ! सावन में मोरपंख से करें ये उपाय, मिलेगा विष्णु-शिव दोनों का आशीर्वाद
Morpankh Upay In Sawan: हिन्दू धर्म, ज्योतिष और वास्तु की दृष्टि से मोरपंख का विशेष महत्व है। मोरपंख भगवान श्री कृष्ण को प्रिय है। मोर पंख इतना शुभ है कि श्री कृष्ण ने अपने सिर पर धारण किया हुआ है। धार्मिक…
अर्धनारीश्वरस्तुतिः ॥ श्रीः ॥वन्देमह्यमलमयूखमौलिरत्नंदेवस्य प्रकटितसर्वमङ्गलाख्यम् ।अन्योन्यं सदृशमहीनकङ्कणाङ्कंदेहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रंश्रैकण्ठं वपुरपुनर्भवाय यत्र ।वक्त्रेन्दोर्घटयति खण्डितस्य देव्यासाधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥एकत्र स्फटिकशिलामलं यदर्धेप्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।बालार्कद्युतिभरपिञ्जरैकभाग-प्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३॥यत्रैकं चकितकुरङ्गभङ्गि चक्षुःप्रोन्मीलत्कुचकलशोपशोभि वक्षः ।मध्यं च ऋशिमसमेतमुत्तमाङ्गंभृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ ४॥स्राभोगं घननिबिडं नितम्बबिम्बंपादोऽपि स्फुटमणिनूपुराभिरामः ।आलोक्य क्षणमिति नन्दिनोऽप्यकस्मा-दाश्चर्यं…
शिव अपराधस्तवः शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे रुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १॥ स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस- च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् । पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानद श्रीदातर्क्य षडङ्ग मोक्षण…
श्रीअघोराष्टकम् कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १॥जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः ।घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २॥नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ३॥धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) ।विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ४॥घोराघोरतराननं…
श्रीअघोरस्तवः सकलभुवननाथं सर्वदं सर्ववन्द्यं सहमनु मनुनाथं पूजयित्वा सशक्तिम् ।परमशिवमघोरास्त्राख्यमन्त्राधिराजं परिमितविषयाभिर्वाग्भिरभ्यर्चयामः ॥ १॥यत्पाशसंहृतिषु पाशुपतं महास्त्रं ग्रन्थिप्रभेदनविधौ क्षुरिकास्त्रमाहुः ।विघ्नस्तुतौ च शकलीकरणे शिवास्त्रं वन्दे तदस्त्रमहमैशमघोरसंज्ञम् ॥ २॥यस्ते बिभर्ति निजमूर्धनि मन्त्रचक्रं यो वा बिभर्त्यवयवेषु तदक्षराणि ।सोऽयं निरस्य निखिलग्रहभूतरोगान् (हेयं) जित्वास्त्रनायकरिपूनतिवृद्धिमेति ॥ ३॥वज्रं शक्तिर्दण्डखड्गाहिपाशान् वायोरस्त्रं…
ॐ श्रीगणेशाय नमः । अथ अघोरकवचं लिख्यते । श्री अघोरभैरवाय नमः । भैरवी उवाच - भगवन्करुणाम्भोधे शास्त्राम्भोनिधिपारग । पुराऽस्माकं वरो दत्तः तं दातुं मे क्षमो भव ॥ १॥ भैरव उवाच - सत्यं पुरा वरो दत्तो वरं वरय पार्वति । यत्किञ्चिन्मनसीष्टं…
OMkAreshvaramAhAtmyam: ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता)| पार्वती -महादेवमहानन्दकरुणामृतसागर ।श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥ईश्वरः -क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥…
Hariyali Amavasya 2025 Date, Shubh Muhurat: हिंदू धर्म में अमावस्या तिथि का विशेष महत्व है। धार्मिक मान्यताओं के अनुसार, इस दिन पितरों का तर्पण एवं पिंडदान करने से पितरों को मोक्ष की प्राप्ति होती है। ऐसे में आइए जानते हैं…
Sawan Shivratri 2025: सावन शिवरात्रि भगवान शिव की आराधना के लिए अत्यंत शुभ अवसर है. यह दिन विशेष व्रत, पूजा और भक्ति से जुड़ा होता है, जो मनोकामनाओं की पूर्ति और मोक्ष की प्राप्ति में सहायक माना जाता है. जानें…
Kamika Ekadashi 2025 Vrat Katha : कामिका एकादशी का व्रत हर वर्ष सावन मास की एकादशी तिथि को रखा जाता है. धार्मिक मान्यताओं के अनुसार, जो भक्त श्रद्धा पूर्वक इस व्रत का पालन करते हैं, उन्हें जीवन के समस्त कष्टों…
Keywords: Kamika Ekadashi 2025, Ekadashi Online Puja, Kamika Ekadashi Online Booking, Vishnu Puja Live, Sanatan Dharma Rituals, Global Puja Services, NRI Hindu Puja, Ekadashi 2025 Date, Ekadashi Vrat Katha, Online Vrat Puja, Kamika Ekadashi Significance 🔱 Kamika Ekadashi 2025 –…