KARMASU

 Parivartini Ekadashi 2025: परिवर्तिनी एकादशी 2025: कब है व्रत, जानें तारीख, महत्व, शुभ मुहूर्त और पूजा विधि

Parivartini Ekadashi 2025: परिवर्तिनी एकादशी 2025: कब है व्रत, जानें तारीख, महत्व, शुभ मुहूर्त और पूजा विधि

Parivartini Ekadashi 2025: सितंबर माह में आने वाली पहली एकादशी परिवर्तिनी एकादशी (Parivartini Ekadashi) के नाम से जानी जाती है। हिंदू धर्म में एकादशी व्रत का अत्यंत शुभ और लाभकारी महत्व बताया गया है, और यह व्रत जगत के पालनहार…

 Ganesh Chaturthi: गणेश चतुर्थी पर करें ये 5 उपाय, गणपति बप्पा की कृपा से घर आएगी सुख-समृद्धि

Ganesh Chaturthi: गणेश चतुर्थी पर करें ये 5 उपाय, गणपति बप्पा की कृपा से घर आएगी सुख-समृद्धि

Ganesh Chaturthi 2025 Upay: गणेश चतुर्थी पर कुछ उपायों को करने से जीवन में सुख-शांति व समृद्धि आती है। जानें भगवान गणेश की कृपा पाने के लिए गणेश चतुर्थी पर क्या उपाय करना चाहिए। Ganesh chaturthi remedies 2025: भगवान गणेश के जन्मदिन…

हरतालिका तीज 2025: तिथि, महत्व, पूजा विधि, क्या करें और क्या न करें

हरतालिका तीज 2025: तिथि, महत्व, पूजा विधि, क्या करें और क्या न करें हरतालिका तीज सुहागिन और अविवाहित महिलाओं के लिए अत्यंत पवित्र व्रत है। यह व्रत माता पार्वती और भगवान शिव के मिलन की स्मृति में रखा जाता है।…

 Shri Gajanana Stuti Dandakaranyamkrita:दण्डकारण्यम्कृता श्रीगजाननस्तुतिः

Shri Gajanana Stuti Dandakaranyamkrita:दण्डकारण्यम्कृता श्रीगजाननस्तुतिः

Shri Gajanana Stuti Dandakaranyamkrita:दण्डकारण्यम्कृता श्रीगजाननस्तुतिः ॥ श्रीगणेशाय नमः ॥दण्डकारण्यमुवाच ।नमस्ते गजवक्त्राय गणेशाय महोदर ।ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८॥हेरम्बाय चतुर्बाहुधराय कञ्जपाणये ।पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९॥अनादये च सर्वेषामादिरूपाय ते नमः ।ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४०॥स्वानन्दवासिने…

 Shri Gajananastotram: श्रीगजाननस्तोत्रम्

Shri Gajananastotram: श्रीगजाननस्तोत्रम्

Shri Gajananastotram: श्रीगजाननस्तोत्रम् श्रीगणेशाय नमः । जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक ।जय सङ्कटपाशमोचन प्रणवाकार विनायकाऽव माम् ॥ १॥ तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः ।मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २॥ तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दिरम् ।न परत्र न चेह सौख्यभाङ्…

 Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः

Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः

Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः श्रीमदुमापतिशिवप्रणीतःश्रीमत्तिल्ववने सभेशसदन-प्रत्यक्ककुब्गोपुरा-धोभागस्थित चारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः ।नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशंदूर्वासः प्रमुखाखिलर्षि विनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥ १॥ श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनांइत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् ।आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन्नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥ २॥ देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान्…

 Ekakshara Ganapati Kavacham: एकाक्षरगणपतिकवचम्

Ekakshara Ganapati Kavacham: एकाक्षरगणपतिकवचम्

Ekakshara Ganapati Kavacham: एकाक्षरगणपतिकवचम् त्रैलोक्यमोहनकवचम् ।एकार्णकवचम् । श्रीगणेशाय नमः ।नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ पार्वत्युवाच ।भगवन् देवदेवेश लोकानुग्रहकारकः ।इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा ।वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥…

 Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः

Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः

Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् ।गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥ बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् ।नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥ अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः ।ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥ विनायकः कालसंज्ञो नागेशाख्यो विनायकः ।अथान्तर्गृहमावृत्य…

 Bhuvaneshwari Jayanti 2025 Date: भुवनेश्वरी जयंती: देवी मां की आराधना से मिलेगा सौभाग्य, राशिनुसार ऐसे करें पूजा

Bhuvaneshwari Jayanti 2025 Date: भुवनेश्वरी जयंती: देवी मां की आराधना से मिलेगा सौभाग्य, राशिनुसार ऐसे करें पूजा

Bhuvaneshwari Jayanti: हिंदू धर्म में, भाद्रपद मास के शुक्ल पक्ष की द्वादशी तिथि को भुवनेश्वरी जयंती मनाई जाती है। यह दिन देवी भुवनेश्वरी की साधना के लिए अत्यंत शुभ माना जाता है, क्योंकि पौराणिक मान्यताओं के अनुसार इसी दिन मां…

 Ganesh Chaturthi: गणेश चतुर्थी 2025: तिथि, शुभ मुहूर्त, पूजा विधि और बप्पा की कृपा पाने के 5 महाउपाय

Ganesh Chaturthi: गणेश चतुर्थी 2025: तिथि, शुभ मुहूर्त, पूजा विधि और बप्पा की कृपा पाने के 5 महाउपाय

Ganesh Chaturthi: भगवान गणेश, जिन्हें बुद्धि, समृद्धि और सौभाग्य का देवता माना जाता है, के जन्मोत्सव को गणेश चतुर्थी के रूप में पूरे देश में बड़े उत्साह और भक्ति के साथ मनाया जाता है। यह पर्व भाद्रपद माह के शुक्ल…

 Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः

Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः

Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः॥ श्रीगणेशाय नमः ॥ श्रीमहाविष्णुरुवाच ।नमो गणपते तुभ्यं विघ्नराजाय ते नमः ।नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे ।अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥निर्गुणाय गुणानां वै चालकाय नमो नमः ।नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते…

 Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता

Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता

Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच –मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ ८॥ मदासुर उवाच ।नमस्ते एकदन्ताय मायामायिकरूपिणे ।सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः ।सर्वत्र…