KARMASU

 Shri mahAchaNDyaShTottarashatanAmAvalI:श्रीमहाचण्ड्यष्टोत्तरशतनामावली

Shri mahAchaNDyaShTottarashatanAmAvalI:श्रीमहाचण्ड्यष्टोत्तरशतनामावली

Shri mahAchaNDyaShTottarashatanAmAvalI:श्रीमहाचण्ड्यष्टोत्तरशतनामावली ॐ अस्यश्री महाचण्डी महामन्त्रस्य दीर्घतमा ऋषिः ककुप्छन्दः श्री महाचण्डिका दुर्गा देवता ॥ ह्रां – ह्रीं इत्यादिना न्यासमाचरेत्ध्यानम्शशलाञ्छनसम्युतां त्रिनेत्रांवरचक्राभयशङ्खशूलपाणिम् ।असिखेटकधारिणीं महेशीं त्रिपुरारातिवधूं शिवांस्मरामि ॥ मन्त्रः – ॐ ह्रीं श्च्यूं मं दुं दुर्गायै नमः ॐ ॥ ॥अथ महाचण्डी नामावलिः॥ ॐ…

 Devistuti ShakrAdaya or Mahishantakarisuktam:शक्रादयकृता देवीस्तुतिः अथवा महिषन्तकरीसूक्तम्

Devistuti ShakrAdaya or Mahishantakarisuktam:शक्रादयकृता देवीस्तुतिः अथवा महिषन्तकरीसूक्तम्

Devistuti ShakrAdaya or Mahishantakarisuktam:शक्रादयकृता देवीस्तुतिः अथवा महिषन्तकरीसूक्तम् दुर्गा सप्तशत्यान्तर्गतम् ॥ अथ चतुर्थोऽध्यायः ॥ ऋषिरुवाच ॥ १॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ २॥ देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः…

 Shri Durganama Shodashi: श्रीदुर्गानामषोडशी

Shri Durganama Shodashi: श्रीदुर्गानामषोडशी

Shri Durganama Shodashi: श्रीदुर्गानामषोडशी दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।नित्या सत्या भगवती शर्वाणी सर्वमङ्गळा ।अम्बिका वैष्णवी गौरी पार्वती च सनातनी ॥ एषा नाम्नां षोडशिका श्रीदुर्गायाः प्रियङ्करी ।कीर्तनादाशु सुखदा सर्वोपद्रवनाशिनी ।ॐ दुर्गायै नमः । नारायण्यै नमः । ईशानायै नमः । विष्णुमायायैनमः…

 ShrIdurgAsaptashlokI: श्रीदुर्गासप्तश्लोकी

ShrIdurgAsaptashlokI: श्रीदुर्गासप्तश्लोकी

ShrIdurgAsaptashlokI: श्रीदुर्गासप्तश्लोकी । अथ सप्तश्लोकी दुर्गा ।शिव उवाचदेवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाचश‍ृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य नारायण ऋषिः ।अनुष्टुभादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ।श्रीदूर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे…

 DevIkShamApaNastotram: देवीक्षमापणस्तोत्रम्

DevIkShamApaNastotram: देवीक्षमापणस्तोत्रम्

devIkShamApaNastotram: देवीक्षमापणस्तोत्रम् श्रीगणेशाय नमः ।अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।दासोऽयमिति मां मत्त्वा क्षमस्व परमेश्वरि ॥ १॥ आवाहनं न जानामि न जानामि विसर्जनम् ।पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३॥…

 Vishwakarma Jayanti: विश्वकर्मा पूजा 2025: कब है भगवान विश्वकर्मा जी की जयंती? जानें शुभ मुहूर्त और पूजा विधि !

Vishwakarma Jayanti: विश्वकर्मा पूजा 2025: कब है भगवान विश्वकर्मा जी की जयंती? जानें शुभ मुहूर्त और पूजा विधि !

Vishwakarma Jayanti: सनातन धर्म में भगवान विश्वकर्मा जी की पूजा का विशेष महत्व है। भगवान विश्वकर्मा को ब्रह्मांड का पहला वास्तुकार (आर्किटेक्ट) और शिल्पकार माना जाता है। हिंदू धर्म शास्त्रों के अनुसार, इन्होंने भगवान ब्रह्मा के सातवें पुत्र के रूप…

 Indira Ekadashi 2025 Date: इंदिरा एकादशी पितरों को मोक्ष और जीवन में सुख-समृद्धि दिलाने वाला पावन व्रत

Indira Ekadashi 2025 Date: इंदिरा एकादशी पितरों को मोक्ष और जीवन में सुख-समृद्धि दिलाने वाला पावन व्रत

Indira Ekadashi: सनातन धर्म में एकादशी व्रत का विशेष महत्व है, और इनमें इंदिरा एकादशी (Indira Ekadashi 2025) का स्थान अत्यंत पवित्र है। यह व्रत हर साल आश्विन माह के कृष्ण पक्ष की एकादशी तिथि को मनाया जाता है। पितृ…

 Geeta Adhyay: पितृ पक्ष में क्यों करते हैं गीता के अध्याय का पाठ, जानिए – कुल 16 दिन का होता है पितृ पक्ष

Geeta Adhyay: पितृ पक्ष में क्यों करते हैं गीता के अध्याय का पाठ, जानिए – कुल 16 दिन का होता है पितृ पक्ष

Geeta Adhyay: श्रद्धा से किया गया कर्म श्राद्ध कहलाता है। अपने पितरों के लिए श्रद्धा से किए गए मुक्ति कर्म को श्राद्ध कहते हैं। उन्हें तृप्त करने की क्रिया को तर्पण कहा जाता है। श्रद्धा से किया गया कर्म श्राद्ध…

 Durga Dvatrimshat Namavalih: दुर्गाद्वात्रिंशन्नामावलिः

Durga Dvatrimshat Namavalih: दुर्गाद्वात्रिंशन्नामावलिः

Durga Dvatrimshat Namavalih: दुर्गाद्वात्रिंशन्नामावलिः दुर्गा दुर्गार्तिशमनी दुर्गाऽऽपद्विनिवारिणी ।दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥ १॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा ।दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥ २॥ दुर्गमादुर्गमालोका दुर्गमाऽऽत्मस्वरूपिणी ।दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥ ३॥ दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ॥ ४॥ दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी ॥…

 ChaNDikAShTakam:चण्डिकाष्टकम्

ChaNDikAShTakam:चण्डिकाष्टकम्

ChaNDikAShTakam:चण्डिकाष्टकम् सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै-दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।कृतामलाऽवलाकलेवरं वरं भजामहेमहेशमानसाश्रयन्वहो महो महोदयम् ॥ १॥ विशाल-शैलकन्दरान्तराल-वासशालिनींत्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।उमामुपासितां सुरैरूपास्महे महेश्वरींपरां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २॥ अये महेशि! ते महेन्द्रमुख्यनिर्जराः समेसमानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।महाविरागिशंकराऽनुरागिणीं नुरागिणीस्मरामि चेतसाऽतसीमुमामवाससं नुताम् ॥ ३॥ भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम् ।अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम-प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम्…

 Shri KumarI SahasranAmastotram: श्रीकुमारीसहस्रनामस्तोत्रम्

Shri KumarI SahasranAmastotram: श्रीकुमारीसहस्रनामस्तोत्रम्

Shri KumarI SahasranAmastotram: श्रीकुमारीसहस्रनामस्तोत्रम् आनन्दभैरव उवाच वद कान्ते सदानन्दस्वरूपानन्दवल्लभे । कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥ १॥ अष्टोत्तरसहस्राख्यं नाम मङ्गलमद्भुतम् । यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥ २॥ तदा वदस्व कौमारीकृतकर्मफलप्रदम् । महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥ ३॥ आनन्दभैरवी उवाच महापुण्यप्रदं…

 Durga Chandrakala Stuti: दुर्गाचन्द्रकलास्तुतिः

Durga Chandrakala Stuti: दुर्गाचन्द्रकलास्तुतिः

Durga Chandrakala Stuti: दुर्गाचन्द्रकलास्तुतिः वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे ।हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १॥ अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।विश्वेश्वरी विपदपागमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २॥ प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशैः एकीभवद्भिरुदिताखिललोकगुप्त्यै ।सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् ॥ ३॥ प्रालेयशैलतनया तनुकान्तिसम्पत्- कोशोदिता…