Lakshmanakritam Ramanatha Stotram: लक्ष्मणकृतं रामनाथस्तोत्रम् लक्ष्मण उवाच ।नमस्ते रामनाथाय त्रिपुरघ्नाय शम्भवे ।पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ॥ १३॥ नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ।नमः शिवाय सोमाय मार्कण्डेयभयच्छिदे ॥ १४॥ नमः सर्वप्रपञ्चस्य सृष्टिस्थित्यन्तहेतवे ।नम उग्राय भीमाय महादेवाय साक्षिणे ॥ १५॥ सर्वज्ञाय वरेण्याय वरदाय वराय ते ।श्रीकण्ठाय…
Shri Lakshminrisimhastavana Stotram:श्रीलक्ष्मीनृसिंहस्तवनस्तोत्रम् श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ।अथ ध्यानम् ।लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरंसव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ।सर्पाधीशकृतान्तपत्रममलं Lakshminrisimhastavana श्रीवत्सवक्षःस्थलंवन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ १॥ नमोऽस्तु लीलामयविग्रहाय स्वरूपदृष्ट्या हतसद्भ्रमाय ।नमः परानन्दपरालयाय स्वभावसम्पत्तिमहोदयाय ॥ २॥ नमो गुणानां पतये महिम्ने…
Kamala Ashtakam:कमलाष्टकम् न्यङ्कावरातिभयशङ्काकुले धृतदृगङ्कायतिः प्रणमतां शङ्काकलङ्कयुतपङ्कायताश्मशितटङ्कायितस्वचरिता ।त्वं कालदेशपदशङ्कातिपातिपतिसङ्काश वैभवयुता शं काममातरनिशं कामनीयमिह सङ्काशयाशु कृपया ॥ १॥ आचान्तरङ्गदलिमोचान्तरङ्गरुचिवाचां तरङ्गगतिभिः काचाटनाय कटुवाचाटभावयुतनीचाटनं न कलये ।वाचामगोचरसदाचारसूरिजनताचातुरीविवृतये प्राचां गतिं कुशलवाचां जगज्जननि याचामि देवि भवतीम् ॥ २॥ चेटीकृतामरवधूटीकराग्रधृतपेटीपुटार्घ्यसुमनो- वीटीदलक्रमुकपाटीरपङ्कनवशाटीकृताङ्गरचना ।खेटीकमानशतकोटीकराब्जजजटाटीरवन्दितपदा या टीकतेऽब्जवनमाटीकतां हृदयवाटीमतीव कमला ॥…
ShrIaShTalakShmImahAmantram:श्रीअष्टलक्ष्मीमहामन्त्रम् (ऋषिः – छन्दः – देवता – ध्यान सहितम्)श्रीलक्ष्मीनारायणःअस्य श्रीरमानाथमहामन्त्रस्य –नारायण ऋषिः – विराट् छन्दः – लक्ष्मीनारायणो देवता –अं बीजं – उं शक्तिः – मं कीलकं –अस्य श्रीलक्ष्मीनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।ॐ अङ्गुष्ठाभ्यां नमः ॐ नं तर्जनीभ्यां नमःॐ रं मध्यमाभ्यां नमः…
Shri Sita Lakshmi Stotram: श्रीसीतालक्ष्मीस्तोत्रम् ॐ श्रीरामजयम् ।ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ भूमिपुत्र्यै च विद्महे । रामपत्न्यै च धीमहि ।तन्नः सीता प्रचोदयात् ॥ सीता श्रीरामसज्जाया सानन्दवाक्स्वरूपिणी ।सा सम्पूर्णसुमाङ्गल्या ज्वलदग्निशुचिस्फुरा ॥ १॥ (१) मदम्बा श्रीमहालक्ष्मीर्मच्चित्तविलसत्प्रभा ।क्षमागुण्यातिसान्त्वा मा सहजस्थितसद्गुणा ॥ २॥…
Lakshmihayagriva PrabodhikastutiH:लक्ष्मीहयग्रीवप्राबोधिकस्तुतिः ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् ।दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥ प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।वक्त्री वेदान्भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥ कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।उत्तिष्ठ नरशार्दूल…
shrIlakShmIhayavadanaratnamAlAstotram:श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ॥ श्रीः ॥ श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः ।श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिरउपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ चपरिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहकश्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् । वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिःज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् ।प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रःत्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ १॥ सत्वस्थं नाभिपद्मे…
श्रीलक्ष्मीस्तुतिःShri Lakshmistutih जयन्ति जगतां मातुः स्तनकुङ्कुमबिन्दवः ।मुकुन्दाश्लेषसङ्क्रान्तकौस्तुभश्रीविडम्बनः ॥ १॥ पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।यत्र सङ्क्रान्तबिम्बेन हरिणा हरिणायितम् ॥ २॥ देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् ।जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥ ३॥ तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ ४॥ स्मेराननेन हरिणा सस्पृहमाकारवेदिनाऽऽकलितम् ।जयति पुरुषायितायाः…
श्रीकनकधारास्तोत्रम्:Shri Kanakadhara Stotra वन्दे वन्दारुमन्दारमिन्दिरानन्दकन्दलम् ।अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १॥ मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भवायाः ॥ २॥ विश्वामरेन्द्रपदविभ्रमदानदक्षंआनन्दहेतुरधिकं मुरविद्विषोऽपि ।ईषन्निषीदतु मयि क्षणमीक्षणार्धम्इन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३॥…
shrIlakShmIsahasranAmAvaliH:श्रीलक्ष्मीसहस्रनामावलिः shrIlakShmIsahasranAmAvaliH: ॐ श्रियै नमः । वासुदेवमहिष्यै । पुम्प्रधानेश्वरेश्वर्यै ।अचिन्त्यानन्तविभवायै । भावाभावविभाविन्य । अहम्भावात्मिकायै ।पद्मायै । शान्तानन्तचिदात्मिकायै । ब्रह्मभावं गतायै ।त्यक्तभेदायै । सर्वजगन्मय्यै । शान्तानन्तचिदात्मिकायै ।ब्रह्मभावं गतायै । त्यक्तभेदायै । सर्वजगन्मय्यै ।षाड्गुण्यपूर्णायै । त्रय्यन्तरूपायै । आत्मानपगामिन्यै । एकयोग्यायै ।अशून्यभावाकृत्यै ।…
SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् ।सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा…
shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त श्री गणेशाय नमः ।ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे ।तन्मे भजसिं पद्माक्षि येन सौख्यं लभाम्यहम् ॥ अश्वदायै गोदायै धनदायै महाधने ।धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥…