ShrI ChaNDIpAThaH: श्रीचण्डीपाठः ॥ ॐ श्री देवैः नमः ॥ ॥ अथ चंडीपाठः ॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः ॥ ५-१६॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः ॥ ५-१९॥…
ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य ।मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता ।ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं,अस्य श्री चण्डिका प्रसाद सिद्ध्यर्थे जपे विनियोगः ।ह्रां इत्यादि षडंग न्यासः । ध्यानं ।सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके ।शरण्ये…
Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥ विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने ।भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥ मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये ।महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥ विकरालि…
Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् विनियोगःॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।ध्यानम् ।ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् ।हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ।अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् ।यां…
Shri ambikAShTottarashatanAmAvalI: श्रीअम्बिकाष्टोत्तरशतनामावली ॐ अस्यश्री अम्बिकामहामन्त्रस्य मार्कण्डेय ऋषिः उष्णिक् छन्दःअम्बिका दुर्गा देवता ॥ [ श्रां – श्रीं इत्यादिना न्यासमाचरेत् ]ध्यानम्या सा पद्मासनस्था विपुलकटतटी पद्मपत्रायताक्षीगम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैःनित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ मन्त्रः – ॐ ह्रीं…
aparAdhakShamApaNastotram: अपराधक्षमापणस्तोत्रम् ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।गृहाणार्चामिमां…
Shri Chandika Stuti: श्रीचण्डिकास्तुतिः विविक्ततर-गोमती-जठर-मध्य-सिद्धाश्रमां पुरोगत-सरोवर-स्फुरदगाध-पाथश्छटाम् ।विशाल-तलतुङ्ग-भूलुलित-निम्बमूलालयां भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥ न लक्ष्य-घटनाश्रयां न च विशेष-वेश्मावहां घटानुकृति-गोमती-वहन-भाव्यमानास्पदाम् ।नमज्जन-मनोरथारचन-चारु-चिन्तामणिं भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥ निरन्तर-समुल्लसत्कमल-कीर्ण-पाथोजिनी- प्रतान-घनसम्पदा कमपि सम्मदं तन्वतीम् ।त्रिकोण-सरसीमयीं, परिणतिं पुरो बिभ्रतीं, भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥…