
Shri Navadurga Vandanam Prayer to Goddess Sri NavaDurga:श्रीनवदुर्गावन्दनम्
जगद्-वन्द्या नवदुर्गा देव्यः सुदिव्य-मातरः । आद्यं नुमः शैलपुत्रीं द्वितीयं ब्रह्मचारिणीम् ॥ १॥ चन्द्रघण्टां तृतीयं च कुष्माण्डां चतुर्थं तथा । पञ्चमं स्कन्दमातरं षष्ठं कात्यायनीं नुमः ॥ २॥ कालरात्रिं सप्तमं च महागौरीं नुमोऽष्टमम् । नवमं सिद्धिदात्रीं च सुभक्त्या प्रणता वयम् ॥ ३॥ प्रयच्छन्तु शुभं देव्यः सम्पदां चानुकम्पया । यातु दुर्भावनास्माकं भातु चाध्यात्मिकं बलम् ॥ ४॥ तमो विनश्यतु चित्ते दत्त मोदं हे मातरः ! युष्माकं चरणाम्बुजे सप्रणामं भजामहे ॥ ५॥ आदिशक्ते ! भक्तप्रिये ! देवि दुर्गे ! नमो नमः । एकमेव स्वरूपं ते नवधा परिकीर्त्तितम् ॥ ६॥ शम्भोरर्द्धाङ्गिनी त्वं वै मङ्गला सिद्धिदायिनी । प्रसादैस्ते श्रीसमृद्धिः सुखं शान्तिः प्रवर्द्धताम् ॥ ७॥ क्षमस्व नः सर्वदोषं दुष्टदैत्य-निपातिनि ! तव स्नेह-दृष्टिपातः कष्टं हरतु सर्वदा ॥ ८॥ यातु नाशं पापताप-दुःखशोक-रुजादिकम् । महायुधे ! महामाये ! स्वस्तिं देहि नमोस्स्तु ते ॥ ९॥ नवदुर्गा-वन्दनेयं महादेव्या मुदावहा । कल्याणं तनुतां लोके हरतां कलि-कल्मषम् ॥ १०॥ — रचयिता : हरेकृष्ण-मेहेरः
