KARMASU

 Love Dreams: सपने में प्रेमी या प्रेमिका को देखना – शुभ या अशुभ संकेत? जानिए क्या कहते हैं आपके सपने

Love Dreams: सपने में प्रेमी या प्रेमिका को देखना – शुभ या अशुभ संकेत? जानिए क्या कहते हैं आपके सपने

Love Dreams:स्वप्न शास्त्र: सपने में प्रेमी या प्रेमिका को देखना – शुभ या अशुभ संकेत? जानिए क्या कहते हैं आपके सपने! Love Dreams: क्या कभी आपको सपने में अपने प्रेमी या प्रेमिका दिखाई दिए हैं? अगर हाँ, तो आपने सोचा…

 Shri Ganesha Stotram Shrishivakritam: श्रीशिवकृतं श्रीगणेशस्तोत्रम्

Shri Ganesha Stotram Shrishivakritam: श्रीशिवकृतं श्रीगणेशस्तोत्रम्

Shri Ganesha Stotram Shrishivakritam: श्रीशिवकृतं श्रीगणेशस्तोत्रम् ॥ श्रीगणेशाय नमः ॥श्रीशिव उवाच ।गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये ।शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२॥गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने ।संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३॥अनन्तविभवायैवानन्तमायाप्रचालक ।अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥…

 Ekadanta Stuti Naradamunikrita: नारदमुनिकृता एकदन्तस्तुतिः

Ekadanta Stuti Naradamunikrita: नारदमुनिकृता एकदन्तस्तुतिः

Ekadanta Stuti Naradamunikrita: नारदमुनिकृता एकदन्तस्तुतिः ॥ श्रीगणेशाय नमः ॥नारद उवाच ।नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥मनोवाणीविहीनं नो मनोवाणीमयं न च ।ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा ।इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥पूजयित्वा गणेशानं पुनस्तुष्टाव…

 Shri Ashtavinayaka Stotram: श्री अष्टविनायकस्तोत्रम्

Shri Ashtavinayaka Stotram: श्री अष्टविनायकस्तोत्रम्

Shri Ashtavinayaka Stotram: श्री अष्टविनायकस्तोत्रम् स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः बल्लाळस्तु विनायकस्तथ मढे चिन्तामणिस्थेवरे ।लेण्याद्रौ गिरिजात्मजः सुवरदो विघ्नेश्वरश्चोझरे ग्रामे रांजणसंस्थितो गणपतिः कुर्यात् सदा मङ्गलम् ॥ इति अष्टविनायकस्तोत्रं सम्पूर्णम् । स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदं बल्लाळं मुरुडं विनायकं मढं चिन्तामणीस्थेवरम् ।लेण्याद्रिं…

 haridrAgaNeshakavacham: हरिद्रागणेशकवचम्

haridrAgaNeshakavacham: हरिद्रागणेशकवचम्

haridrAgaNeshakavacham: हरिद्रागणेशकवचम् श्रीगणेशाय नमः ।ईश्वर उवाच ।श‍ृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च…

 Lalita Saptami 2025 Date: ललिता सप्तमी 2025: तिथि, महत्व और संतान सुख व सौभाग्य के लिए संपूर्ण पूजा विधि !

Lalita Saptami 2025 Date: ललिता सप्तमी 2025: तिथि, महत्व और संतान सुख व सौभाग्य के लिए संपूर्ण पूजा विधि !

Lalita Saptami 2025 Date:ललिता सप्तमी 2025: तिथि, महत्व और संतान सुख व सौभाग्य के लिए संपूर्ण पूजा विधि ! Lalita Saptami 2025: हिंदू धर्म में भाद्रपद मास का विशेष महत्व है, क्योंकि इस माह में जन्माष्टमी, राधा अष्टमी और गणेश…

 Mahalakshmi Vrat 2025 date:लक्ष्मी व्रत 2025 कब है? पूजा विधि, महत्व और शुभ मुहूर्त

Mahalakshmi Vrat 2025 date:लक्ष्मी व्रत 2025 कब है? पूजा विधि, महत्व और शुभ मुहूर्त

Mahalakshmi Vrat 2025: महालक्ष्मी व्रत 2025: आर्थिक संकटों से मुक्ति और सुख-समृद्धि का अचूक उपाय Mahalakshmi Vrat: क्या आप आर्थिक परेशानियों से जूझ रहे हैं? क्या धन, सुख, समृद्धि और सौभाग्य की प्राप्ति के रास्ते बंद नजर आ रहे हैं?…

 Shri Krishnamangalam:कृष्णमङ्गलम् २ (मङ्गलं यादवेन्द्राय)

Shri Krishnamangalam:कृष्णमङ्गलम् २ (मङ्गलं यादवेन्द्राय)

Shri Krishnamangalam: श्रीकृष्णमङ्गलम् मङ्गलं यादवेन्द्राय महनीयगुणाब्धये । (महनीयगुणात्मने) ।वसुदेवतनूजाय वासुदेवाय मङ्गलम् ॥ १॥ किरीटकुण्डलभ्राजदलकैर्यन्मुखश्रिये ।श्रीवत्सकौस्तुभोद्भासि वक्षसे चास्तु मङ्गलम् ॥ २॥ नीलाम्बुदनिकाशाय विद्युत्सदृशवाससे ।देवकीवसुदेवाभ्यां संस्तुतायास्तु मङ्गलम् ॥ ३॥ ताभ्यां सम्प्रार्थितायाथ प्राकृतार्भकरूपिणे ।यशोदाय गृहं पित्रा प्रापितायास्तु मङ्गलम् ॥ ४॥ पूतनाऽसुपयःपानपेशलायाऽसुरारिणे ।शकटासुर विध्वंसि…

  Shri Krishnamangalam:कृष्णमङ्गलम् १ (मङ्गलं बालकृष्णाय)

 Shri Krishnamangalam:कृष्णमङ्गलम् १ (मङ्गलं बालकृष्णाय)

Shri Krishnamangalam:श्रीकृष्णमङ्गलम् मङ्गलं बालकृष्णाय दिव्यलीलाय मङ्गलम् ।मङ्गलं नीलवर्णाय मातृमान्याय मङ्गलम् ॥ १॥ मङ्गलं रुक्मिणीशाय जगदीशाय मङ्गलम् ।मङ्गलं यदुनाथाय दीननाथाय मङ्गलम् ॥ २॥ मङ्गलं देवदेवाय वासुदेवाय मङ्गलम् ।मङ्गलं नन्दपुत्राय सदानन्दाय मङ्गलम् ॥ ३॥ मङ्गलं पूतनाहन्त्रे लीलामर्त्याय मङ्गलम् ।मङ्गल शकटच्छेत्रे पद्मपादाय मङ्गलम्…

 Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम्

Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम्

Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम् प्रातः स्मरामि युगकेलिरसाभिषिक्तं वृन्दावनं सुरमणीयमुदारवृक्षम् ।सौरीप्रवाहवृतमात्मगुणप्रकाशं युग्माङ्घ्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥ १॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखानुरागम् ।उन्निद्रपद्मनयनं नवनीरदाभं हृदानवद्यललनाञ्चितवामभागम् ॥ २॥ प्रातर्भजामि शयनोत्थितयुग्मरूपं सर्वेश्वरं सुखकरं रसिकेशभूपम् ।अन्योन्यकेलिरसचिह्नसखीदृगौघं सख्यावृतं सुरतकाममनोहरं च ॥ ३॥ प्रातर्भजे सुरतसारपयोधिचिह्नं गण्डस्थलेन नयनेन च सन्दधानौ…

 Shrikrishna Purushottama Siddhanta Upanishad: श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्

Shrikrishna Purushottama Siddhanta Upanishad: श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्

Shrikrishna Purushottama Siddhanta Upanishad: श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् निरञ्जनो निराख्यातो निर्विकल्पो नमो नमः ।पूर्णानन्दो हरिर्मायारहित पुरुषोत्तमः ॥ अष्टावष्टसहस्रे द्वे स्त्रियो जायन्ते पुरुषोत्तमात् । स्मृतिर्जायतेपुरुषोत्तमात् । षट्च्छास्त्राणि जायन्ते पुरुषोत्तमात् । छन्दोजायते पुरुषोत्तमात् । निगमो जायते पुरुषोत्तमात् । प्रजापतिर्जायतेपुरुषोत्तमात् । शशिरवी जायेते पुरुषोत्तमात् । सकलतीर्थानि…

 Daslakshan Parva: दशलक्षण पर्व : आत्मशुद्धि और धर्म की ओर एक आध्यात्मिक यात्रा

Daslakshan Parva: दशलक्षण पर्व : आत्मशुद्धि और धर्म की ओर एक आध्यात्मिक यात्रा

Daslakshan Parva: दशलक्षण पर्व जैन धर्म का एक अत्यंत महत्वपूर्ण पर्व है, जिसे आत्मा की शुद्धि और धर्म के दस मूल लक्षणों को आत्मसात करने के लिए मनाया जाता है। यह पर्व आमतौर पर पर्युषण के तुरंत बाद शुरू होता…