Shri Gajanana Stuti Dandakaranyamkrita:दण्डकारण्यम्कृता श्रीगजाननस्तुतिः ॥ श्रीगणेशाय नमः ॥दण्डकारण्यमुवाच ।नमस्ते गजवक्त्राय गणेशाय महोदर ।ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८॥हेरम्बाय चतुर्बाहुधराय कञ्जपाणये ।पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९॥अनादये च सर्वेषामादिरूपाय ते नमः ।ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४०॥स्वानन्दवासिने…
Shri Gajananastotram: श्रीगजाननस्तोत्रम् श्रीगणेशाय नमः । जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक ।जय सङ्कटपाशमोचन प्रणवाकार विनायकाऽव माम् ॥ १॥ तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः ।मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २॥ तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दिरम् ।न परत्र न चेह सौख्यभाङ्…
Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः श्रीमदुमापतिशिवप्रणीतःश्रीमत्तिल्ववने सभेशसदन-प्रत्यक्ककुब्गोपुरा-धोभागस्थित चारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः ।नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशंदूर्वासः प्रमुखाखिलर्षि विनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥ १॥ श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनांइत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् ।आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन्नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥ २॥ देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान्…
Ekakshara Ganapati Kavacham: एकाक्षरगणपतिकवचम् त्रैलोक्यमोहनकवचम् ।एकार्णकवचम् । श्रीगणेशाय नमः ।नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ पार्वत्युवाच ।भगवन् देवदेवेश लोकानुग्रहकारकः ।इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा ।वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥…
Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् ।गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥ बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् ।नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥ अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः ।ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥ विनायकः कालसंज्ञो नागेशाख्यो विनायकः ।अथान्तर्गृहमावृत्य…
Ganesh Chaturthi: गणेश चतुर्थी 2025: तिथि, शुभ मुहूर्त, पूजा विधि और बप्पा की कृपा पाने के 5 महाउपाय
Ganesh Chaturthi: भगवान गणेश, जिन्हें बुद्धि, समृद्धि और सौभाग्य का देवता माना जाता है, के जन्मोत्सव को गणेश चतुर्थी के रूप में पूरे देश में बड़े उत्साह और भक्ति के साथ मनाया जाता है। यह पर्व भाद्रपद माह के शुक्ल…
Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः॥ श्रीगणेशाय नमः ॥ श्रीमहाविष्णुरुवाच ।नमो गणपते तुभ्यं विघ्नराजाय ते नमः ।नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे ।अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥निर्गुणाय गुणानां वै चालकाय नमो नमः ।नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते…
Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच –मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ ८॥ मदासुर उवाच ।नमस्ते एकदन्ताय मायामायिकरूपिणे ।सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः ।सर्वत्र…
Ekadantasharanagatistotram:एकदन्तशरणागतिस्तोत्रम्श्रीगणेशाय नमः । देवर्षय ऊचुः ।सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥ समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् ।सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥ स्वबिम्बभावेन विलासयुक्तां…
shrI uchChiShTamahAgaNapati dhyAnam: श्रीउच्छिष्टमहागणपति ध्यानम् मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले ।समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् ।रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् ।अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् ।नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् ।पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् ।महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् ।पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम्…
Uchchishta Ganesha Stavarajah: उच्छिष्टगणेशस्तवराजः अथवा विनायकलीलास्तुतिः श्री गणेशाय नमः ।देव्युवाच ।पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥ केयुरिणंहारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥…