
Durga Sahasranama Stotram:दुर्गासहस्रनामस्तोत्रम्
॥ श्रीः ॥ ॥ श्री दुर्गायै नमः ॥ ॥ अथ श्री दुर्गासहस्रनामस्तोत्रम् ॥ नारद उवाच – कुमार गुणगम्भीर देवसेनापते प्रभो । सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १॥ गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा । मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ २॥ स्कन्द उवाच – शृणु नारद देवर्षे लोकानुग्रहकाम्यया । यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ ३॥ माता मे लोकजननी हिमवन्नगसत्तमात् । मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ ४॥ महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् । स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ ५॥ नगानामधिराजस्तु हिमवान् विरहातुरः । स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६॥ त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः । प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ ७॥ बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी । सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ ८॥ इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् । तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ ९॥ मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् । तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ १०॥ इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा । नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ ११॥ मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् । सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ १२॥ दुर्गादेवी समाख्याता हिमवानृषिरुच्यते । छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ १३॥ ऋषिच्छन्दांसि – अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः । दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीभगवत्यै दुर्गायै नमः । देवीध्यानम् ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् । सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ श्री जयदुर्गायै नमः । ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला । शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १॥ अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ २॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३॥ काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता । सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ ४॥ शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमसंस्था व्योमाधाराऽच्युताऽतुला ॥ ५॥ अनादिनिधनाऽमोघा कारणात्मकलाकुला । ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ ६॥ प्राणेश्वरप्रिया नम्या महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७॥ सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८॥ अङ्गदादिधरा चैव तथा मुकुटधारिणी । सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ ९॥ चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी । महामाया सुदुष्पारा मूलप्रकृतिरीशिका ॥ १०॥ संसारयोनिः सकला सर्वशक्तिसमुद्भवा । संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११॥ प्राणशक्तिश्च सेव्या च योगिनी परमाकला । महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ १२॥ अनाद्यनन्तविभवा परार्था पुरुषारणिः । सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ १३॥ शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा । प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १४॥ पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी । पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ॥ १५॥ जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी । वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ १६॥ क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा । मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ १७॥ प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते । महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ १८॥ व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा । प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ १९॥ सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ २०॥ अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया । महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ २१॥ महाविमानमध्यस्था महानिद्रा सकौतुका । सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ २२॥ अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी । अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ २३॥ ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका । ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥ २४॥ व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता । ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ २५॥ धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका । अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ २६॥ ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ २७॥ महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी । सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ २८॥ महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी । ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ २९॥ संसारशोषिणी चैव पार्वती हिमवत्सुता । परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ ३०॥ ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा । अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ ३१॥ सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३२॥ वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका । वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३॥ ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता । स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४॥ सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी । पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ ३५॥ शोभावती शाङ्करी च लोला मालाविभूषिता । परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ ३६॥ नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका । महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ ३७॥ विचित्रमुकुटा रामा कामदाता प्रकीर्तिता । पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ ३८॥ दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता । निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ ३९॥ आदित्यवर्णा कौमारी मयूरवरवाहिनी । पद्मासनगता गौरी महाकाली सुरार्चिता ॥ ४०॥ अदितिर्नियता रौद्री पद्मगर्भा विवाहना । विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ ४१॥ महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा । भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ ४२॥ कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी । बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ ४३॥ भक्तार्तिशमना भव्या भवभावविनाशिनी । सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ ४४॥ पिकस्वनी सामगीता भवाङ्कनिलया प्रिया । दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ ४५॥ सर्वदेवमया दक्षा समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४६॥ कामधेनुबृहद्गर्भा धीमती मौननाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४७॥ ज्वालामाला सहस्राढ्या देवदेवी मनोमया । सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ ४८॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ ४९॥ दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता । योगमाया विभागज्ञा महामोहा गरीयसी ॥ ५०॥ सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रयाऽदितिः । बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ ५१॥ ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी । हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ ५२॥ वैश्वानरी महाशूला देवसेना भवप्रिया । महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ ५३॥ ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ ५४॥ हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता । जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ ५५॥ सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा । दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ ५६॥ पुरुषान्तर्गता चैव समाधिस्था तपस्विनी । दिविस्थिता त्रिनेत्रा च सर्वेन्द्रियमनोधृतिः ॥ ५७॥ सर्वभूतहृदिस्था च तथा संसारतारिणी । वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ ५८॥ ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी । हिरण्मयी महादात्री संसारपरिवर्तिका ॥ ५९॥ सुमालिनी सुरूपा च भास्विनी धारिणी तथा । उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ ६०॥ सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ ६१॥ जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । विमानस्था विशोका च शोकनाशिन्यनाहता ॥ ६२॥ हेमकुण्डलिनी काली पद्मवासा सनातनी । सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ॥ ६३॥ ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी । व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ ६४॥ क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता । अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ ६५॥ गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी । भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६॥ निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका । स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ ६७॥ परावरविधानज्ञा महापुरुषपूर्वजा । परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ ६८॥ विद्यामयी सहस्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ ६९॥ ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका । महाश्रया महामन्त्रा महादेवमनोरमा ॥ ७०॥ व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा । विश्वेश्वरी भगवती सकला कालहारिणी ॥ ७१॥ सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी । प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२॥ कामदा कनका कान्ता कञ्जगर्भप्रभा तथा । पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ ७३॥ सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता । पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ ७४॥ वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा । मनोहरा महोरस्का तामसी वेदरूपिणी ॥ ७५॥ वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ ७६॥ विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी । सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ ७७॥ भारती परमानन्दा परावरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७८॥ अनन्तानन्दविभवा हृल्लेखा कनकप्रभा । कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७९॥ त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया । सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ८०॥ शान्ता प्रभास्वरूपा च पङ्कजायतलोचना । इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ ८१॥ गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा । दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ ८२॥ हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८३॥ रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी । पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ ८४॥ नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया । महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ ८५॥ वामा च पञ्चतपसां वरदात्री प्रकीर्तिता । वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६॥ कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८७॥ कराला पिङ्गलाकारा कामभेत्त्री महामनाः । यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८॥ शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका । चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ ८९॥ शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता । खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ ९०॥ विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया । शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ ९१॥ जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा । सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ ९२॥ सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा । सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३॥ विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी । शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ ९४॥ निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी । अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ ९५॥ वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी । सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ ९६॥ शाङ्करी शान्तहृदया अहोरात्रविधायिका । विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ ९७॥ गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता । सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ ९८॥ सांख्ययोगसमाख्याता अप्रमेया मुनीडिता । विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ ९९॥ शम्भुवामाङ्कगा चैव शशितुल्यनिभानना । वनमालाविराजन्ती अनन्तशयनादृता ॥ १००॥ नरनारायणोद्भूता नारसिंही प्रकीर्तिता । दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ १०१॥ सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया । सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ १०२॥ मोक्षदा भक्तिनिलया पुराणपुरुषादृता । महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ १०३॥ अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी । सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ १०४॥ वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १०५॥ ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०६॥ अमन्युरमृतास्वादा पुरन्दरपरिष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०७॥ हिरण्यजननी भीमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १०८॥ महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ १०९॥ महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता । त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ ११०॥ शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका । चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ १११॥ काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका । त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ ११२॥ नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी । कौशिकी ललिता लीला परावरविभाविनी ॥ ११३॥ वरेण्याऽद्भुतमाहात्म्या वडवा वामलोचना । सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ ११४॥ जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ ११५॥ सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका । सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ ११७॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ ११८॥ हिमवन्मेरुनिलया कैलासपुरवासिनी । चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ ११९॥ व्रतस्नाता धर्मशीला सिंहासननिवासिनी । वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ १२०॥ विद्याधरार्चिता सिद्धसाध्याराधितपादुका । श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ १२१॥ महाद्भुता वारिजाक्षी सिंहवाहनगामिनी । मनीषिणी सुधावाणी वीणावादनतत्परा ॥ १२२॥ श्वेतवाहनिषेव्या च लसन्मतिररुन्धती । हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ १२३॥ वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना । परावरा वरारोहा सहस्रनयनार्चिता ॥ १२४॥ श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया । श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ १२५॥ श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी । रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ १२६॥ सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी । सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ १२७॥ गुणाभिरामा नागारिवाहना निर्जरार्चिता । नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥ १२८॥ वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी । वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ १२९॥ माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी । गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ १३०॥ सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा । एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ १३१॥ धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया । धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ १३२॥ विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा । धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ १३३॥ धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा । कपालिनी शाकलिनी कलाकलितविग्रहा ॥ १३४॥ सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा । कंसप्राणहरा चैव युगधर्मधरा तथा ॥ १३५॥ युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा । स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ १३६॥ आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा । पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ १३७॥ शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता । शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८॥ सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी । सूर्यान्तरस्थिता चैव सत्प्रतिष्ठितविग्रहा ॥ १३९॥ निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा । कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४०॥ दाक्षायणी सती चैव भवानी सर्वमङ्गला । धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ १४१॥ योगनिद्रा योगभद्रा समुद्रतनया तथा । देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ १४२॥ त्रिनेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका । अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ १४३॥ कुमारलालनासक्ता हरबाहूपधानिका । विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ १४४॥ सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा । अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ १४५॥ कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी । कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ १४६॥ सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी । षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ १४७॥ भूतसेव्या भूतदात्री भूतपीडाविमर्दिका । नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ १४८॥ वामदेवस्तुता चैव कामदा सोमशेखरा । दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ १४९॥ स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी । व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा । वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५०॥ फलश्रुतिः इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् । त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १॥ ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् । बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ २॥ मारिकादिमहारोगे पठतां सौख्यदं नृणाम् । व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ ३॥ दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् । आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ ४॥ विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् । शुभदं शुभकार्येषु पठतां शृणुतामपि ॥ ५॥ यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः । पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ ६॥ तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः । यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ ७॥ किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि । दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ ८॥ न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे । तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ ९॥ एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् । देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ १०॥ इत्येतन्नगराजेन कीर्तितं मुनिसत्तम । गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ ११॥ भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् । हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ १२॥ ॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे हिवायै नमः । उमायै दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥ पार्वतीसहस्रनामस्तोत्रमिति नाम्ना कूर्मपुराणे प्रथितमिदम् । तत्र पूर्वपीठिका फलश्रुतिश्च हिमवद्देवी संवादात्मिके । तत् अनु संयुज्यते यथास्थानम् । शिवोमा परमा शक्तिरनन्ता निष्कलाऽमला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षया इत्यक्षरमात्रेण कचित्कचित्पाठभेदः ।
