KARMASU

 Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः

Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः

Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः॥ श्रीगणेशाय नमः ॥ श्रीमहाविष्णुरुवाच ।नमो गणपते तुभ्यं विघ्नराजाय ते नमः ।नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे ।अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥निर्गुणाय गुणानां वै चालकाय नमो नमः ।नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते…

 Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता

Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता

Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच –मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ ८॥ मदासुर उवाच ।नमस्ते एकदन्ताय मायामायिकरूपिणे ।सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः ।सर्वत्र…

 Ekadantasharanagatistotram:एकदन्तशरणागतिस्तोत्रम्

Ekadantasharanagatistotram:एकदन्तशरणागतिस्तोत्रम्

Ekadantasharanagatistotram:एकदन्तशरणागतिस्तोत्रम्श्रीगणेशाय नमः । देवर्षय ऊचुः ।सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥ समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् ।सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥ स्वबिम्बभावेन विलासयुक्तां…

 Dead in Dreams:सपने में मृत लोगों का दिखना: क्या हैं इसके शुभ-अशुभ संकेत? जानें स्वप्न शास्त्र का रहस्य

Dead in Dreams:सपने में मृत लोगों का दिखना: क्या हैं इसके शुभ-अशुभ संकेत? जानें स्वप्न शास्त्र का रहस्य

Dead in Dreams: सपने में मृत लोगों का दिखना: क्या हैं इसके शुभ-अशुभ संकेत? जानें स्वप्न शास्त्र का रहस्य परिचय: हम सभी सपने देखते हैं, और कई बार ये इतने वास्तविक लगते हैं कि हमें सोचने पर मजबूर कर देते…

 Hartalika Teej: ससुराल में भूलकर भी न करें पहला व्रत, जानें शुभ मुहूर्त, पूजा विधि और नियम

Hartalika Teej: ससुराल में भूलकर भी न करें पहला व्रत, जानें शुभ मुहूर्त, पूजा विधि और नियम

Hartalika Teej: हर साल भाद्रपद माह के शुक्ल पक्ष की तृतीया तिथि को हरतालिका तीज का पावन व्रत मनाया जाता है। यह व्रत भगवान शिव और माता पार्वती को समर्पित है। इस दिन, सुहागिन महिलाएं अपने पति की लंबी उम्र…

 ShrI uchChiShTamahAgaNapati dhyAnam: श्रीउच्छिष्टमहागणपति ध्यानम्

ShrI uchChiShTamahAgaNapati dhyAnam: श्रीउच्छिष्टमहागणपति ध्यानम्

shrI uchChiShTamahAgaNapati dhyAnam: श्रीउच्छिष्टमहागणपति ध्यानम् मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले ।समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् ।रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् ।अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् ।नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् ।पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् ।महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् ।पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम्…

 Ganesha Stavarajah: उच्छिष्टगणेशस्तवराजः अथवा विनायकलीलास्तुतिः

Ganesha Stavarajah: उच्छिष्टगणेशस्तवराजः अथवा विनायकलीलास्तुतिः

Uchchishta Ganesha Stavarajah: उच्छिष्टगणेशस्तवराजः अथवा विनायकलीलास्तुतिः श्री गणेशाय नमः ।देव्युवाच ।पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥ केयुरिणंहारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥…

 Maharishi Dadhichi Jayanti: दधीचि जयंती 2025: त्याग और बलिदान के प्रतीक महर्षि दधीचि की अविस्मरणीय गाथा

Maharishi Dadhichi Jayanti: दधीचि जयंती 2025: त्याग और बलिदान के प्रतीक महर्षि दधीचि की अविस्मरणीय गाथा

Maharishi Dadhichi Jayanti Kab hai: दधीचि जयंती 2025: त्याग और बलिदान के प्रतीक महर्षि दधीचि की अविस्मरणीय गाथा Maharishi Dadhichi: हर साल भाद्रपद मास की अष्टमी तिथि को महर्षि दधीचि जयंती पूरे भारत में बड़े उत्साह और भक्ति के साथ…

 Durva Ashtami 2025 Date: दूर्वा अष्टमी 2025: तिथि, शुभ मुहूर्त, पूजा विधि और महत्व

Durva Ashtami 2025 Date: दूर्वा अष्टमी 2025: तिथि, शुभ मुहूर्त, पूजा विधि और महत्व

Durva Ashtami 2025 Date: दूर्वा अष्टमी 2025: तिथि, शुभ मुहूर्त, पूजा विधि और महत्व – पाएं सुख-समृद्धि का आशीर्वाद! Kab Hai Durva Ashtami: हर साल भाद्रपद मास में कई महत्वपूर्ण व्रत और त्योहार मनाए जाते हैं, जिनमें कृष्ण जन्माष्टमी, गणेश…

 Shri ambikAShTottarashatanAmAvalI: श्रीअम्बिकाष्टोत्तरशतनामावली

Shri ambikAShTottarashatanAmAvalI: श्रीअम्बिकाष्टोत्तरशतनामावली

Shri ambikAShTottarashatanAmAvalI: श्रीअम्बिकाष्टोत्तरशतनामावली ॐ अस्यश्री अम्बिकामहामन्त्रस्य मार्कण्डेय ऋषिः उष्णिक् छन्दःअम्बिका दुर्गा देवता ॥ [ श्रां – श्रीं इत्यादिना न्यासमाचरेत् ]ध्यानम्या सा पद्मासनस्था विपुलकटतटी पद्मपत्रायताक्षीगम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैःनित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ मन्त्रः – ॐ ह्रीं…

 aparAdhakShamApaNastotram:अपराधक्षमापणस्तोत्रम्

aparAdhakShamApaNastotram:अपराधक्षमापणस्तोत्रम्

aparAdhakShamApaNastotram: अपराधक्षमापणस्तोत्रम् ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।गृहाणार्चामिमां…

 Shri Chandika Stuti: श्रीचण्डिकास्तुतिः

Shri Chandika Stuti: श्रीचण्डिकास्तुतिः

Shri Chandika Stuti: श्रीचण्डिकास्तुतिः विविक्ततर-गोमती-जठर-मध्य-सिद्धाश्रमां पुरोगत-सरोवर-स्फुरदगाध-पाथश्छटाम् ।विशाल-तलतुङ्ग-भूलुलित-निम्बमूलालयां भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥ न लक्ष्य-घटनाश्रयां न च विशेष-वेश्मावहां घटानुकृति-गोमती-वहन-भाव्यमानास्पदाम् ।नमज्जन-मनोरथारचन-चारु-चिन्तामणिं भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥ निरन्तर-समुल्लसत्कमल-कीर्ण-पाथोजिनी- प्रतान-घनसम्पदा कमपि सम्मदं तन्वतीम् ।त्रिकोण-सरसीमयीं, परिणतिं पुरो बिभ्रतीं, भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥…