• Version
  • Download 201
  • File Size 0.00 KB
  • File Count 1
  • Create Date November 6, 2023
  • Last Updated November 6, 2023

Srikanthashtakam

यः पादपपिहिततनुः प्रकाशतां परशुरामेण ।
नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ १॥

यः कालं जितगर्वं कृत्वा क्षणतो मृकण्डुमुनिसूनुम् ।
निर्भयमकरोत्सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ २॥

कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा ।
प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ ३॥

श्रीकण्ठेशस्तोत्रम् Sri Kanthesha Stotram


Download

Leave a Reply

Your email address will not be published. Required fields are marked *