• Version
  • Download 7856
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 9, 2023
  • Last Updated October 9, 2023
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ ८.०८१.०२
न॒हि त्वा᳚ शूर दे॒वा न मर्ता॑सो॒ दित्स᳚न्तम् ।
भी॒मं न गां वा॒रय᳚न्ते ॥ ८.०८१.०३
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् ।
न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४
प्रस्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ॥ ८.०८१.०६
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१

निषुसी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ १०.११२.०९
अ॒भि॒ख्या नो᳚ मघव॒न्नाध॑माना॒न्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १०.११२.१०

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Login is required to access this page

Leave a Reply

Your email address will not be published. Required fields are marked *