KARMASU

Maa Tara Devi Stotram:मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं
चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १ ॥

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि
सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे
सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् ॥ २ ॥

खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३ ॥

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिकेहुंफट्कारमयि
त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परावेदनां
नहि गोचरा कथमपि प्राप्तां नु तामाश्रये ॥ ४ ॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतांतस्य
श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान्
सुरान्मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते ॥ ५ ॥

Maa Tara Devi Stotram
Maa Tara Devi Stotram

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते
देवासुरसंगरे विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः
परेतत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम् ॥ ६ ॥

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवोडाकिन्यः
कुपितान्तकाश्च मनुजा मातः क्षणं भूतले ॥ ७ ॥

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा
वारिणांस्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
कान्तिः कान्ततरा भवेच्च महती मूढोऽपि वाचस्पतिः ॥ ८ ॥

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९ ॥

लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत् ।
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् ॥ १० ॥

कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् ।
विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ॥ ११ ॥

।। इति माँ तारा स्तोत्र सम्पूर्णम् ।।

SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः SiddhilakShmIstutih

SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः

SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् ।सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे …

shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त SiddhilakShmIstutih

shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त

shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त श्री गणेशाय नमः ।ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे…

Shri Aishvaryalakshmi Ashtottarashata Namavalih:श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः SiddhilakShmIstutih

Shri Aishvaryalakshmi Ashtottarashata Namavalih:श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः

Shri Aishvaryalakshmi Ashtottarashata Namavalih:श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः ॐ श्रीं श्रीं श्रीं ॐऐश्वर्यलक्ष्म्यै नमः ।अनघायै नमः ।अलिराज्यै नमः ।अहस्करायै नमः ।अमयघ्न्यै नमः ।अलकायै नमः…

Valmiki Jayanti 2025 Date And Time:वाल्मीकि जयंती तिथि, महत्व और आदि कवि महर्षि वाल्मीकि का अद्वितीय योगदान.. Valmiki Jayanti

Valmiki Jayanti 2025 Date And Time:वाल्मीकि जयंती तिथि, महत्व और आदि कवि महर्षि वाल्मीकि का अद्वितीय योगदान..

वाल्मीकि जयंती (Valmiki Jayanti) एक महत्वपूर्ण हिंदू धार्मिक उत्सव है जो महर्षि वाल्मीकि की जयंती मनाता है। महर्षि वाल्मीकि वह…

Karwa Chauth 2025 Vrat Upay: करवा चौथ के दिन सुहागिन महिलाएं क्या करें, क्या नहीं? जानिए.. करवा चौथ

Karwa Chauth 2025 Vrat Upay: करवा चौथ के दिन सुहागिन महिलाएं क्या करें, क्या नहीं? जानिए..

Karwa Chauth 2025: करवा चौथ पर पति-पत्नी के आपसी प्रेम और विश्वास को मजबूत करने के लिए कई तरह के उपाय…

shrIlakShmInArAyaNakavacham:श्रीलक्ष्मीनारायणकवचम् SiddhilakShmIstutih

shrIlakShmInArAyaNakavacham:श्रीलक्ष्मीनारायणकवचम्

shrIlakShmInArAyaNakavacham: श्रीलक्ष्मीनारायणकवचम् श्रीगणेशाय नमः ।श्रीभैरव उवाच ।अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।रहस्यं…

SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः SiddhilakShmIstutih

SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः

SiddhilakShmIstutih:सिद्धिलक्ष्मीस्तुतिः आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् ।सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे …

shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त SiddhilakShmIstutih

shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त

shrI lakShmIsUkta:श्रीलक्ष्मीसूक्त श्री गणेशाय नमः ।ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे…

Shri Aishvaryalakshmi Ashtottarashata Namavalih:श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः SiddhilakShmIstutih

Shri Aishvaryalakshmi Ashtottarashata Namavalih:श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः

Shri Aishvaryalakshmi Ashtottarashata Namavalih:श्रीऐश्वर्यलक्ष्म्यष्टोत्तरशतनामावलिः ॐ श्रीं श्रीं श्रीं ॐऐश्वर्यलक्ष्म्यै नमः ।अनघायै नमः ।अलिराज्यै नमः ।अहस्करायै नमः ।अमयघ्न्यै नमः ।अलकायै नमः…

Valmiki Jayanti 2025 Date And Time:वाल्मीकि जयंती तिथि, महत्व और आदि कवि महर्षि वाल्मीकि का अद्वितीय योगदान.. Valmiki Jayanti

Valmiki Jayanti 2025 Date And Time:वाल्मीकि जयंती तिथि, महत्व और आदि कवि महर्षि वाल्मीकि का अद्वितीय योगदान..

वाल्मीकि जयंती (Valmiki Jayanti) एक महत्वपूर्ण हिंदू धार्मिक उत्सव है जो महर्षि वाल्मीकि की जयंती मनाता है। महर्षि वाल्मीकि वह…

Karwa Chauth 2025 Vrat Upay: करवा चौथ के दिन सुहागिन महिलाएं क्या करें, क्या नहीं? जानिए.. करवा चौथ

Karwa Chauth 2025 Vrat Upay: करवा चौथ के दिन सुहागिन महिलाएं क्या करें, क्या नहीं? जानिए..

Karwa Chauth 2025: करवा चौथ पर पति-पत्नी के आपसी प्रेम और विश्वास को मजबूत करने के लिए कई तरह के उपाय…

shrIlakShmInArAyaNakavacham:श्रीलक्ष्मीनारायणकवचम् SiddhilakShmIstutih

shrIlakShmInArAyaNakavacham:श्रीलक्ष्मीनारायणकवचम्

shrIlakShmInArAyaNakavacham: श्रीलक्ष्मीनारायणकवचम् श्रीगणेशाय नमः ।श्रीभैरव उवाच ।अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।रहस्यं…

Maa Chandraghanta:मां चंद्रघंटा का मंत्र, प्रार्थना, स्तुति, ध्यान, स्तोत्र, कवच और आरती Maa Chandraghanta

Maa Chandraghanta:मां चंद्रघंटा का मंत्र, प्रार्थना, स्तुति, ध्यान, स्तोत्र, कवच और आरती

Maa Chandraghanta देवी पार्वती का विवाहित रूप हैं। भगवान शिव से विवाह के बाद देवी महागौरी ने अपने माथे को…

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् Venkateswara

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम्

श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् हिंदी पाठ:Venkateswara Ashtottara Shatanama Stotram in Hindi श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयःअमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर…

Leave a Reply

Your email address will not be published. Required fields are marked *