KARMASU

Karpanyapanjikastotram

Shri Kartika Damodara Stotram: कार्तिक दामोदर स्तोत्रम्

Kartika Damodara Stotram:। मत्स्यावतार, कूर्मावतार, वराहावतार ।
मत्स्याकृतिधरजय देवेश
वेदविबोधककूर्मस्वरूप ।
मन्दरगिरिधरसूकररूप
भूमिविधारक जय देवेश ॥ १॥

। नृसिंहावतार, वामनावतार, परशुरामावतार ।
काञ्चनलोचननरहरिरूप
दुष्टहिरण्यकभञ्जन जय भोः ।

जय जय वामन बलिविध्वंसिन्
दुष्टकुलान्तकभार्गवरूप ॥ २॥

। रामावतार, कृष्णावतार ।
जयविश्रवसः सुतविध्वंसिन्
जय कंसारे यदुकुलतिलक ।
जयवृन्दावनचर देवेश
देवकीनन्दन नन्दकुमार ॥ ३॥

। कृष्णावतार ।
जय गोवर्धनधर वत्सारे
धेनुकभञ्जन जय कंसारे
रुक्मिणिनायक जय गोविन्द
सत्यावल्लभ पाण्डवबन्धो ॥ ४॥

खगवरवाहन जय पीठारे
जय मुरभञ्जन पार्थसखे त्वम् ।

Kartika Damodara Stotram भौमविनाशक दुर्जनहारिन्
सज्जनपालक जय देवेश ॥ ५॥

शुभगुणपूरित जय विश्वेश
जय पुरुषोत्तम नित्यविबोध ।
भूमिभरान्तककारणरूप
जय खरभञ्जन देववरेण्य ॥ ६॥

विधिभवमुखसुरसततसुवन्दित
सच्चरणाम्भुज कञ्जसुनेत्र ।
सकलसुरासुरनिग्रहकारिन्
पूतनिमारण जय देवेश ॥ ७॥

यद्भ्रूविभ्रममात्रात्तदिदं
आकमलासनशम्भुविपाद्यम् ।

सृष्टिस्थितिलयमृच्चति सर्वं
स्थिरचरवल्लभ स त्वं जय भो ॥ ८॥

जय यमलार्जुनभञ्जनमूर्ते
गोपीकुचकुङ्कुमाङ्किताङ्ग ।
पाञ्चालीपरिपालन जय भो
जय गोपीजनरञ्जन जय भो ॥ ९॥

गर्भगतकृष्णस्तुतिः Garbhgatakrishnastutih

जय रासोत्सवरत लक्ष्मीश
सततसुखार्णव जय कञ्जाक्ष ।
जय जननीकरपाशसुबद्ध
हरणान्नवनीतस्य सुरेश ॥ १०॥

बालक्रीडानपर जय भो त्वं
मुनिवरवन्दितपदपद्मेश ॥

कालियफणिफणमर्दन जय भो
द्विजपत्यर्पितमत्सिविभोन्नम् ॥ ११॥

। बुद्धावतार, कल्क्यावतार ।
क्षीराम्बुजिकृतनिलयन देव
वरद महाबल जय जय कान्त ।
दुर्जनमोहक बुद्धस्वरूप
सज्जनबोधक कल्किस्वरूप ॥ १२॥

जय युगकृत् दुर्जन विध्वंसिन् ।
जय जय जय भोः जय विश्वात्मन् ॥ १३॥

Kartika Damodara Stotram इति मन्त्रं पठन्नेव कुर्यान्नीराजनं बुधः ।
घटिकाद्वयशिष्टायां स्नानं कुर्याद्यथाविधि ॥ १४॥

अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश ।

इति श्री पञ्चरात्रगमे हंसब्रह्म संवादे श्रीकार्तिकदामोदरस्तोत्रम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *