KARMASU

Annapurnastotram

shrI annapUrNA sahasranAmAvaliH: श्रीअन्नपूर्णासहस्रनामावली

॥ श्रीगणेशाय नमः ॥ ॐ अन्नपूर्णायै नमः ॐ अन्नदात्र्यै नमः ॐ अन्नराशिकृताऽलयायै नमः ॐ अन्नदायै नमः ॐ अन्नरूपायै नमः ॐ अन्नदानरतोत्सवायै नमः ॐ अनन्तायै नमः ॐ अनन्ताक्ष्यै नमः ॐ अनन्तगुणशालिन्यै नमः ॐ अमृतायै नमः ॥ १०॥ ॐ अच्युतप्राणायै नमः ॐ अच्युतानन्दकारिणै नमः ॐ अव्यक्तायै नमः ॐ अनन्तमहिमायै नमः ॐ अनन्तस्य कुलेश्वर्यै नमः ॐ अब्धिस्थायै नमः ॐ अब्धिशयनायै नमः ॐ अब्धिजायै नमः ॐ अब्धिनन्दिन्यै नमः ॐ अब्जस्थायै नमः ॥ २०॥ ॐ अब्जनिलयायै नमः ॐ अब्जजायै नमः ॐ अब्जभूषणायै नमः ॐ अब्जाभायै नमः ॐ अब्जहस्तायै नमः ॐ अब्जपत्रशुभेक्षणायै नमः ॐ अब्जासनायै नमः ॐ अनन्तात्ममायै नमः ॐ अग्निस्थायै नमः ॐ अग्निरूपिण्यै नमः ॥ ३०॥ ॐ अग्निजायायै नमः ॐ अग्निमुख्यै नमः ॐ अग्निकुण्डकृतालयायै नमः ॐ अकारायै नमः ॐ अग्निमात्रे नमः ॐ अजयायै नमः ॐ अदितिनन्दिन्यै नमः ॐ आद्यायै नमः ॐ आदित्यसङ्काशायै नमः ॐ आत्मज्ञायै नमः ॥ ४०॥ ॐ आत्मगोचरायै नमः ॐ आत्मसुवे नमः ॐ आत्मदयितायै नमः ॐ आधारायै नमः ॐ आत्मरूपिण्यै नमः ॐ आशायै नमः ॐ आकाशपद्मस्थायै नमः ॐ अवकाशस्वरूपिण्यै नमः ॐ आशापूर्यै नमः ॐ अगाधायै नमः ॥ ५०॥ ॐ अणिमादिसुसेवितायै नमः ॐ अम्बिकायै नमः ॐ अबलायै नमः ॐ अम्बायै नमः ॐ अनाद्यायै नमः ॐ अयोनिजायै नमः ॐ अनिशायै नमः ॐ ईशिकायै नमः ॐ ईशायै नमः ॐ ईशान्यै नमः ॥ ६०॥ ॐ ईश्वरप्रियायै नमः ॐ ईश्वर्यै नमः ॐ ईश्वरप्राणायै नमः ॐ ईश्वरानन्ददायिन्यै नमः ॐ इन्द्राण्यै नमः ॐ इन्द्रदयितायै नमः ॐ इन्द्रसुअवे नमः ॐ इन्द्रपालिन्यै नमः ॐ इन्दिरायै नमः ॐ इन्द्रभगिन्यै नमः ॥ ७०॥ ॐ इन्द्रियायै नमः ॐ इन्दुभूषणायै नमः ॐ इन्दुमात्रायै नमः ॐ इन्दुमुख्यै नमः ॐ इन्द्रियाणां वशङ्कर्यै नमः ॐ उमायै नमः ॐ उमापतेः प्राणायै नमः ॐ ओड्याणपीठवासिन्यै नमः ॐ उत्तरज्ञायै नमः ॐ उत्तराख्यायै नमः ॥ ८०॥ ॐ उकारायै नमः ॐ उत्तरात्मिकायै नमः ॐ ऋमात्रे नमः ॐ ऋभवायै नमः ॐ ऋस्थायै नमः ॐ ऋकारस्वरूपिण्यै नमः ॐ ऋकारायै नमः ॐ ऌकारायै नमः ॐ ऌकारप्रीतिदायिन्यै नमः ॐ एकायै नमः ॥ ९०॥ ॐ एकवीरायै नमः ॐ ऐकाररूपिण्यै नमः ॐ ओकार्यै नमः ॐ ओघरूपायै नमः ॐ ओघत्रयसुपूजितायै नमः ॐ ओघस्थायै नमः ॐ ओघसम्भूतायै नमः ॐ ओघदात्र्यै नमः ॐ ओघसुवे नमः ॐ षोडशस्वरसम्भूतायै नमः ॥ १००॥ ॐ षोडशस्वररूपिण्यै नमः ॐ वर्णात्मायै नमः ॐ वर्णनिलयायै नमः ॐ शूलिन्यै नमः ॐ वर्णमालिन्यै नमः ॐ कालरात्र्यै नमः ॐ महारात्र्यै नमः ॐ मोहरात्र्यै नमः ॐ सुलोचनायै नमः ॐ काल्यै नमः ॥ ११०॥ ॐ कपालिन्यै नमः ॐ कृत्यायै नमः ॐ कलिकायै नमः ॐ सिंहगामिन्यै नमः ॐ कात्यायन्यै नमः ॐ कलाधारायै नमः ॐ कालदैत्यनिकृन्तिन्यै नमः ॐ कामिन्यै नमः ॐ कामवन्द्यायै नमः ॐ कमनीयायै नमः ॥ १२०॥ ॐ विनोदिन्यै नमः ॐ कामसुवे नमः ॐ कामवनितायै नमः ॐ कामधुरे नमः ॐ कमलावत्यै नमः ॐ कामायै नमः ॐ कराल्यै नमः ॐ कामकेलिविनोदिन्यै नमः ॐ कामनायै नमः ॐ कामदायै नमः ॥ १३०॥ ॐ काम्यायै नमः ॐ कमलायै नमः ॐ कमलार्चितायै नमः ॐ काश्मीरलिप्तवक्षोजायै नमः ॐ काश्मीरद्रवचर्चितायै नमः ॐ कनकायै नमः ॐ कनकप्राणायै नमः ॐ कनकाचलवासिन्यै नमः ॐ कनकाभायै नमः ॐ काननस्थायै नमः ॥ १४०॥ ॐ कामाख्यायै नमः ॐ कनकप्रदायै नमः ॐ कामपीठस्थितायै नमः ॐ नित्यायै नमः ॐ कामधामनिवासिन्यै नमः ॐ कम्बुकण्ठ्यै नमः ॐ करालाक्ष्यै नमः ॐ किशोर्यै नमः ॐ चलनादिन्यै नमः ॐ कलायै नमः ॥ १५०॥ ॐ काष्ठायै नमः ॐ निमेषायै नमः ॐ कालस्थायै नमः ॐ कालरूपिण्यै नमः ॐ कालज्ञायै नमः ॐ कालमात्रायै नमः ॐ कालधात्र्यै नमः ॐ कलावत्यै नमः ॐ कालदायै नमः ॐ कालहायै नमः ॥ १६०॥ ॐ कुल्यायै नमः ॐ कुरुकुल्लायै नमः ॐ कुलाङ्गनायै नमः ॐ कीर्तिदायै नमः ॐ कीर्तिहायै नमः ॐ कीर्त्यै नमः ॐ कीर्तिस्थायै नमः ॐ कीर्त्तिवर्धिन्यै नमः ॐ कीर्त्तिज्ञायै नमः ॐ कीर्त्तितपदायै नमः ॥ १७०॥ ॐ कृत्तिकायै नमः ॐ केशवप्रियायै नमः ॐ केशिहायै नमः ॐ केलिकायै नमः ॐ केशवानन्दकारिण्यै नमः ॐ कुमुदाभायै नमः ॐ कुमार्यै नमः ॐ कर्मदायै नमः ॐ कमलेक्षणायै नमः ॐ कौमुद्यै नमः ॥ १८०॥ ॐ कुमुदानन्दायै नमः ॐ कालिक्यै नमः ॐ कुमुद्वत्यै नमः ॐ कोदण्डधारिण्यै नमः ॐ क्रोधायै नमः ॐ कूटस्थायै नमः ॐ कोटराश्रयायै नमः ॐ कलकण्ठ्यै नमः ॐ करलाङ्ग्यै नमः ॐ कालाङ्ग्यै नमः ॥ १९०॥ ॐ कालभूषणायै नमः ॐ कङ्काल्यै नमः ॐ कामदामायै नमः ॐ कङ्कालकृतभूषणायै नमः ॐ कपालकर्तृककरायै नमः ॐ करवीरस्वरूपिण्यै नमः ॐ कपर्दिन्यै नमः ॐ कोमलाङ्ग्यै नमः ॐ कृपासिन्धवे नमः ॐ कृपामय्यै नमः ॥ २००॥ ॐ कुशावत्यै नमः ॐ कुण्डसंस्थायै नमः ॐ कौवेर्यै नमः ॐ कौशिक्यै नमः ॐ काश्यप्यै नमः ॐ कद्रुतनयायै नमः ॐ कलिकल्मषनाशिन्यै नमः ॐ कञ्जज्ञायै नमः ॐ कञ्जवदनायै नमः ॐ कञ्जकिञ्जल्कचर्चितायै नमः ॥ २१०॥ ॐ कञ्जाभायै नमः ॐ कञ्जमध्यस्थायै नमः ॐ कञ्जनेत्रायै नमः ॐ कचोद्भवायै नमः ॐ कामरूपायै नमः ॐ ह्रींकार्यै नमः ॐ कश्यपान्वयवर्धिन्यै नमः ॐ खर्वायै नमः ॐ खञ्जनद्वन्द्वलोचनायै नमः ॐ खर्ववाहिन्यै नमः ॥ २२०॥ ॐ खड्गिन्यै नमः ॐ खड्गहस्तायै नमः ॐ खेचर्यै नमः ॐ खड्गरूपिण्यै नमः ॐ खगस्थायै नमः ॐ खगरूपायै नमः ॐ खगगायै नमः ॐ खगसम्भवायै नमः ॐ खगधात्र्यै नमः ॐ खगानन्दायै नमः ॥ २३०॥ ॐ खगयोनिस्वरूपिण्यै नमः ॐ खगेश्यै नमः ॐ खेटककरायै नमः ॐ खगानन्दविवर्धिन्यै नमः ॐ खगमान्यायै नमः ॐ खगाधारायै नमः ॐ खगगर्वविमोचिन्यै नमः ॐ गङ्गायै नमः ॐ गोदावर्यै नमः ॐ गीत्यै नमः ॥ २४०॥ ॐ गायत्र्यै नमः ॐ गगनालयायै नमः ॐ गीर्वाणसुन्दर्यै नमः ॐ गवे नमः ॐ गाधायै नमः ॐ गीर्वाणपूजितायै नमः ॐ गीर्वाणचर्चितपदायै नमः ॐ गान्धार्यै नमः ॐ गोमत्यै नमः ॐ गर्विण्यै नमः ॥ २५०॥ ॐ गर्वहन्त्र्यै नमः ॐ गर्भस्थायै नमः ॐ गर्भधारिण्यै नमः ॐ गर्भदायै नमः ॐ गर्भहन्त्र्यै नमः ॐ गन्धर्वकुलपूजितायै नमः ॐ गयायै नमः ॐ गौर्यै नमः ॐ गिरिजायै नमः ॐ गिरिस्थायै नमः ॥ २६०॥ ॐ गिरिसम्भवायै नमः ॐ गिरिगह्वरमध्यस्थायै नमः ॐ कुञ्जरेश्वरगामिन्यै नमः ॐ किरीटिन्यै नमः ॐ गदिन्यै नमः ॐ गुञ्जाहारविभूषणायै नमः ॐ गणपायै नमः ॐ गणकायै नमः ॐ गुण्यायै नमः ॐ गुणकानन्दकारिण्यै नमः ॥ २७०॥ ॐ गुणपूज्यायै नमः ॐ गीर्वाणायै नमः ॐ गणपानन्दविवर्धिन्यै नमः ॐ गुरुरमात्रायै नमः ॐ गुरुरतायै नमः ॐ गुरुभक्तिपरायणायै नमः ॐ गोत्रायै नमः ॐ गवे नमः ॐ कृष्णभगिन्यै नमः ॐ कृष्णसुवे नमः ॥ २८०॥ ॐ कृष्णनन्दिन्यै नमः ॐ गोवर्धन्यै नमः ॐ गोत्रधरायै नमः ॐ गोवर्धनकृतालयायै नमः ॐ गोवर्धनधरायै नमः ॐ गोदायै नमः ॐ गौराङ्ग्यै नमः ॐ गौतमात्मजायै नमः ॐ घर्घरायै नमः ॐ घोररूपायै नमः ॥ २९०॥ ॐ घोरायै नमः ॐ घर्घरनादिन्यै नमः ॐ श्यामायै नमः ॐ घनरवायै नमः ॐ अघोरायै नमः ॐ घनायै नमः ॐ घोरार्त्तिनाशिन्यै नमः ॐ घनस्थायै नमः ॐ घनानन्दायै नमः ॐ दारिद्र्यघननाशिन्यै नमः ॥ ३००॥ ॐ चित्तज्ञायै नमः ॐ चिन्तितपदायै नमः ॐ चित्तस्थायै नमः ॐ चित्तरूपिण्यै नमः ॐ चक्रिण्यै नमः ॐ चारुचम्पाभायै नमः ॐ चारुचम्पकमालिन्यै नमः ॐ चन्द्रिकायै नमः ॐ चन्द्रकान्त्यै नमः ॐ चापिन्यै नमः ॥ ३१०॥ ॐ चन्द्रशेखरायै नमः ॐ चण्डिकायै नमः ॐ चण्डदैत्यघन्यै नमः ॐ चन्द्रशेखरवल्लभायै नमः ॐ चाण्डालिन्यै नमः ॐ चामुण्डायै नमः ॐ चण्डमुण्डवधोद्यतायै नमः ॐ चैतन्यभैरव्यै नमः ॐ चण्डायै नमः ॐ चैतन्यघनगेहिन्यै नमः ॥ ३२०॥ ॐ चित्स्वरूपायै नमः ॐ चिदाधारायै नमः ॐ चण्डवेगायै नमः ॐ चिदालयायै नमः ॐ चन्द्रमण्डलमध्यस्थायै नमः ॐ चन्द्रकोटिसुशीलतायै नमः ॐ चपलायै नमः ॐ चन्द्रभगिन्यै नमः ॐ चन्द्रकोटिनिभाननायै नमः ॐ चिन्तामणिगुणाधारायै नमः ॥ ३३०॥ ॐ चिन्तामणिविभूषणायै नमः ॐ चित्तचिन्तामणिकृतालयायै नमः ॐ चिन्तामणिकृतालयायै नमः ॐ चारुचन्दनलिप्ताङ्ग्यै नमः ॐ चतुरायै नमः ॐ चतुर्मुख्यै नमः ॐ चैतन्यदायै नमः ॐ चिदानन्दायै नमः ॐ चारुचामरवीजितायै नमः ॐ छत्रदायै नमः ३४० ॐ छत्रधार्यै नमः ॐ छलच्चद्मविनाशिन्यै नमः ॐ छत्रहायै नमः ॐ छत्ररूपायै नमः ॐ छत्रच्छायाकृतालयायै नमः ॐ जगज्जीवायै नमः ॐ जगद्धात्त्र्यै नमः ॐ जगदानन्दकारिण्यै नमः ॐ यज्ञप्रियायै नमः ॐ यज्ञरतायै नमः ॥ ३५०॥ ॐ जपयज्ञपरायणायै नमः ॐ जनन्यै नमः ॐ जानक्यै नमः ॐ यज्वायै नमः ॐ यज्ञहायै नमः ॐ यज्ञनन्दिन्यै नमः ॐ यज्ञदायै नमः ॐ यज्ञफलदायै नमः ॐ यज्ञस्थानकृतालयायै नमः ॐ यज्ञभोक्त्यै नमः ॥ ३६०॥ ॐ यज्ञरूपायै नमः ॐ यज्ञविघ्नविनाशिन्यै नमः ॐ जपाकुसुमसङ्काशायै नमः ॐ जपाकुसुमशोभितायै नमः ॐ जालन्धर्यै नमः ॐ जयायै नमः ॐ जैत्र्यै नमः ॐ जीमूतचयभाषिणै नमः ॐ जयदायै नमः ॐ जयरूपायै नमः ॥ ३७०॥ ॐ जयस्थायै नमः ॐ जयकारिण्यै नमः ॐ जगदीशप्रियायै नमः ॐ जीवायै नमः ॐ जलस्थायै नमः ॐ जलजेक्षणायै नमः ॐ जलरूपायै नमः ॐ जह्नुकन्यायै नमः ॐ यमुनायै नमः ॐ जलजोदर्यै नमः ॥ ३८०॥ ॐ जलजास्यायै नमः ॐ जाह्नव्यै नमः ॐ जलजाभायै नमः ॐ जलोदर्यै नमः ॐ यदुवंशीद्भवायै नमः ॐ जीवायै नमः ॐ यादवानन्दकारिण्यै नमः ॐ यशोदायै नमः ॐ यशसांराश्यै नमः ॐ यशोदानन्दकारिण्यै नमः ॥ ३९०॥ ॐ ज्वलिन्यै नमः ॐ ज्वालिन्यै नमः ॐ ज्वालायै नमः ॐ ज्वलत्पावकसन्निभायै नमः ॐ ज्वालामुख्यै नमः ॐ जगन्मात्रे नमः ॐ यमलार्जुनभञ्जकायै नमः ॐ जन्मदायै नमः ॐ जन्मह्यै नमः ॐ जन्यायै नमः ॥ ४००॥ ॐ जन्मभुवे नमः ॐ जनकात्मजायै नमः ॐ जनानन्दायै नमः ॐ जाम्बवत्यै नमः ॐ जम्बूद्वीपकृतालयायै नमः ॐ जाम्बूनदसमानाभायै नमः ॐ जाम्बूनदविभूषणायै नमः ॐ जम्भहायै नमः ॐ जातिदायै नमः ॐ जात्यै नमः ॥ ४१०॥ ॐ ज्ञानदायै नमः ॐ ज्ञानगोचरायै नमः ॐ ज्ञानभायै नमः ॐ ज्ञानरूपायै नमः ॐ ज्ञानविज्ञानशालिन्यै नमः ॐ जिनजैत्र्यै नमः ॐ जिनाधारायै नमः ॐ जिनमात्रे नमः ॐ जिनेश्वर्यै नमः ॐ जितेन्द्रियायै नमः ॥ ४२०॥ ॐ जनाधारायै नमः ॐ अजिनाम्बरधारिण्यै नमः ॐ शम्भुकोटिदुराधरायै नमः ॐ विष्णुकोटिविमर्दिन्यै नमः ॐ समुद्रकोटिगम्भीरायै नमः ॐ वायुकोटिमहाबलायै नमः ॐ सूर्यकोटिप्रतीकाशायै नमः ॐ यमकोटिदुरापहायै नमः ॐ कामधुक्कोटिफलदायै नमः ॐ शक्रकोटिसुराज्यदायै नमः ॥ ४३०॥ ॐ कन्दर्पकोटिलावण्यायै नमः ॐ पद्मकोटिनिभाननायै नमः ॐ पृथ्वीकोटिजनाधारायै नमः ॐ अग्निकोटिभयङ्कर्यै नमः ॐ अणिमायै नमः ॐ महिमायै नमः ॐ प्राप्त्यै नमः ॐ गरिमायै नमः ॐ लघिमायै नमः ॐ प्राकाम्यदायै नमः ॥ ४४०॥ ॐ वशङ्कर्यै नमः ॐ ईशिकायै नमः ॐ सिद्धिदायै नमः ॐ महिमादिगुणोपेतायै नमः ॐ अणिमाद्यष्टसिद्धिदायै नमः ॐ जवनघ्न्यै नमः ॐ जनाधीनायै नमः ॐ जामिन्यै नमः ॐ जरापहायै नमः ॐ तारिणै नमः ॥ ४५०॥ ॐ तारिकायै नमः ॐ तारायै नमः ॐ तोतलायै नमः ॐ तुलसीप्रियायै नमः ॐ तन्त्रिण्यै नमः ॐ तन्त्ररूपायै नमः ॐ तन्त्रज्ञायै नमः ॐ तन्त्रधारिण्यै नमः ॐ तारहारायै नमः ॐ तुलजायै नमः ॥ ४६०॥ ॐ डाकिनीतन्त्रगोचरायै नमः ॐ त्रिपुरायै नमः ॐ त्रिदशायै नमः ॐ त्रिस्थायै नमः ॐ त्रिपुरासुरघातिन्यै नमः ॐ त्रिगुणायै नमः ॐ त्रिकोणस्थायै नमः ॐ त्रिमात्रायै नमः ॐ त्रितसुस्थितायै नमः ॐ त्रैविद्यायै नमः ॥ ४७०॥ ॐ त्रय्यै नमः ॐ त्रिघ्न्यै नमः ॐ तुरीयायै नमः ॐ त्रिपुरेश्वर्यै नमः ॐ त्रिकोदरस्थायै नमः ॐ त्रिविधायै नमः ॐ तैलोक्यायै नमः ॐ त्रिपुरात्मिकायै नमः ॐ त्रिधाम्न्यै नमः ॐ त्रिदशाराध्यायै नमः ॥ ४८०॥ ॐ त्र्यक्षायै नमः ॐ त्रिपुरवासिन्यै नमः ॐ त्रिवर्णायै नमः ॐ त्रिपद्यै नमः ॐ तारायै नमः ॐ त्रिमूर्तिजनन्यै नमः ॐ इत्वरायै नमः ॐ त्रिदिवायै नमः ॐ त्रिदिवेशायै नमः ॐ आदिदेव्यै नमः ॥ ४९०॥ ॐ त्रैलोक्यधारिणै नमः ॐ त्रिमूर्त्यै नमः ॐ त्रिजनन्यै नमः ॐ त्रिभुवे नमः ॐ त्रिपुरसुन्दर्यै नमः ॐ तपस्विन्यै नमः ॐ तपोनिष्ठायै नमः ॐ तरुण्यै नमः ॐ ताररूपिण्यै नमः ॐ तामस्यै नमः ॥ ५००॥ ॐ तापस्यै नमः ॐ तापघ्न्यै नमः ॐ तमोपहायै नमः ॐ तरुणार्कप्रतीकाशायै नमः ॐ तप्तकाञ्चनसन्निभायै नमः ॐ उन्मादिन्यै नमः ॐ तन्तुरूपायै नमः ॐ त्रैलोक्यव्यापिकायै नमः ॐ ईश्वरै नमः ॐ तार्किक्यै नमः ॥ ५१०॥ ॐ तर्क विद्यायै नमः ॐ तापत्रयविनाशिन्यै नमः ॐ त्रिपुष्करायै नमः ॐ त्रिकालज्ञायै नमः ॐ त्रिसन्ध्यायै नमः ॐ त्रिलोचनायै नमः ॐ त्रिवर्गायै नमः ॐ त्रिवर्गस्थायै नमः ॐ तपस्सिद्धिदायिन्यै नमः ॐ अधोक्षजायै नमः ॥ ५२०॥ ॐ अयोध्यायै नमः ॐ अपर्णायै नमः ॐ अवन्तिकायै नमः ॐ कारिकायै नमः ॐ तीर्थरूपायै नमः ॐ तीर्थायै नमः ॐ तीर्थकर्यै नमः ॐ दारिद्र्यदुःखदलिन्यै नमः ॐ अदीनायै नमः ॐ दीनवत्सलायै नमः ॥ ५३०॥ ॐ दीनानाथप्रियायै नमः ॐ दीर्घायै नमः ॐ दयापूर्णायै नमः ॐ दयात्मिकायै नमः ॐ देवदानवसम्पूज्यायै नमः ॐ देवानां प्रियकारिण्यै नमः ॐ दक्षपुत्रै नमः ॐ दक्षमात्रे नमः ॐ दक्षयज्ञविनाशिन्यै नमः ॐ देवसुवे नमः ॥ ५४०॥ ॐ दक्षिणायै नमः ॐ दक्षायै नमः ॐ दुर्गायै नमः ॐ दुर्गतिनाशिन्यै नमः ॐ देवकीगर्भसम्भूतायै नमः ॐ दुर्गदैत्यविनाशिन्यै नमः ॐ अट्टायै नमः ॐ अट्टहासिन्यै नमः ॐ दोलायै नमः ॐ दोलाकर्माभिनन्दिन्यै नमः ॥ ५५०॥ ॐ देवक्यै नमः ॐ देविकायै नमः ॐ देव्यै नमः ॐ दुरितघ्न्यै नमः ॐ तड्यै नमः ॐ गण्डक्यै नमः ॐ गल्लक्यै नमः ॐ क्षिप्रायै नमः ॐ द्वारकायै नमः ॐ द्वारवत्यै नमः ॥ ५६०॥ ॐ अनन्दोदधिमध्यस्थायै नमः ॐ कटिसूत्रैरलङ्कतायै नमः ॐ घोराग्निदाहदमन्यै नमः ॐ दुःखदुस्वप्ननाशिन्यै नमः ॐ श्रीमय्यै नमः ॐ श्रीमत्यै नमः ॐ श्रेष्ठायै नमः ॐ श्रीकर्यै नमः ॐ श्रीविभाविन्यै नमः ॐ श्रीदायै नमः ॥ ५७०॥ ॐ श्रीमायै नमः ॐ श्रीनिवासायै नमः ॐ श्रीमत्यै नमः ॐ श्रियै नमः ॐ गत्ये नमः ॐ धनदायै नमः ॐ दामिन्यै नमः ॐ दान्तायै नमः ॐ धर्मदायै नमः ॥ ५८०॥ ॐ धनशालिन्यै नमः ॐ दाडिमीपुष्पसङ्काशायै नमः ॐ धनागारायै नमः ॐ धनञ्जय्यै नमः ॐ धूम्राभायै नमः ॐ धूम्रदैत्यघ्न्यै नमः ॐ धवलायै नमः ॐ धवलप्रियायै नमः ॐ धूम्रवक्रायै नमः ॐ धूम्रनेत्रायै नमः ॥ ५९०॥ ॐ धूम्रकेश्यै नमः ॐ धूसरायै नमः ॐ धरण्यै नमः ॐ धारिण्यै नमः ॐ धैर्यायै नमः ॐ धरायै नमः ॐ धात्र्यै नमः ॐ धैर्यदायै नमः ॐ दमिन्यै नमः ॐ धर्मिण्यै नमः ॥ ६००॥ ॐ धुरे नमः ॐ दयायै नमः ॐ दोग्धयै नमः ॐ दुरासद्दायै नमः ॐ नारायण्यै नमः ॐ नारसिंह्यै नमः ॐ नृसिंहहृदयालयायै नमः ॐ नागिन्यै नमः ॐ नागकन्यायै नमः ॐ नागसुवे नमः ॥ ६१०॥ ॐ नागनायिकायै नमः ॐ नानारत्नविचित्राङ्ग्यै नमः ॐ नानाभरणमण्डितायै नमः ॐ दुर्गस्थायै नमः ॐ दुर्गरूपायै नमः ॐ दुःखदुष्कृतनाशिन्यै नमः ॐ ह्रीङ्कार्यै नमः ॐ श्रीकार्यै नमः ॐ हुँकार्यै नमः ॐ क्लेशनाशिन्यै नमः ॥ ६२०॥ ॐ नागात्मजायै नमः ॐ नागर्यै नमः ॐ नवीनायै नमः ॐ नूतनप्रियायै नमः ॐ नीरजास्यायै नमः ॐ नीरदाभायै नमः ॐ नवलावण्यसुन्दर्यै नमः ॐ नीतिज्ञायै नमः ॐ नीतिदायै नमः ॐ नीत्यै नमः ॥ ६३०॥ ॐ निम्मनाभ्यै नमः ॐ नागेश्वर्यै नमः ॐ निष्ठायै नमः ॐ नित्यायै नमः ॐ निरातङ्कायै नमः ॐ नागयज्ञोपवीतिन्यै नमः ॐ निधिदायै नमः ॐ निधिरूपायै नमः ॐ निर्गुणायै नमः ॐ नरवाहिन्यै नमः ॥ ६४०॥ ॐ नरमांसरतायै नमः ॐ नार्यै नमः ॐ नरमुण्डविभूषणायै नमः ॐ निराधारायै नमः ॐ निर्विकारायै नमः ॐ नुत्यै नमः ॐ निर्वाणसुन्दर्यै नमः ॐ नरासृक्पानमत्तायै नमः ॐ निर्वैरायै नमः ॐ नागगामिन्यै नमः ॥ ६५०॥ ॐ परमायै नमः ॐ प्रमितायै नमः ॐ प्राज्ञायै नमः ॐ पार्वत्यै नमः ॐ पर्वतात्मजायै नमः ॐ पर्वप्रियायै नमः ॐ पर्वरतायै नमः ॐ पर्वणे नमः ॐ पर्वपावनपालिन्यै नमः ॐ परात्परतरायै नमः ॥ ६६०॥ ॐ पूर्वायै नमः ॐ पश्चिमायै नमः ॐ पापनाशिन्यै नमः ॐ पशूनां पतिपत्नयै नमः ॐ पतिभक्तिपरायण्यै नमः ॐ परेश्यै नमः ॐ पारगायै नमः ॐ पारायै नमः ॐ परञ्ज्योतिस्वरूपिण्यै नमः ॐ निष्ठुरायै नमः ॥ ६७०॥ ॐ क्रूरहृदयायै नमः ॐ परासिद्धये नमः ॐ परागत्यै नमः ॐ पशुघ्न्यै नमः ॐ पशुरूपायै नमः ॐ पशुहायै नमः ॐ पशुवाहिन्यै नमः ॐ पित्रे नमः ॐ मात्रे नमः ॐ यन्त्र्यै नमः ॥ ६८०॥ ॐ पशुपाशविनाशिन्यै नमः ॐ पद्मिन्यै नमः ॐ पद्महस्तायै नमः ॐ पद्मकिञ्जल्कवासिन्यै नमः ॐ पद्मवक्रायै नमः ॐ पद्माक्ष्यै नमः ॐ पद्मस्थायै नमः ॐ पद्मसम्भवायै नमः ॐ पद्मास्यायै नमः ॐ पञ्चम्यै नमः ॥ ६९०॥ ॐ पूर्णायै नमः ॐ पूर्णपीठनिवासिन्यै नमः ॐ पद्मरागप्रतीकाशायै नमः ॐ पाञ्चाल्यै नमः ॐ पञ्चमप्रियायै नमः ॐ परब्रह्मस्वरूपायै नमः ॐ परब्रह्मनिवासिन्यै नमः ॐ परमानन्दमुदितायै नमः ॐ परचक्रनिवाशिन्यै नमः ॐ परेश्यै नमः ॥ ७००॥ ॐ परमायै नमः ॐ पृथ्व्यै नमः ॐ पीनतुङ्गपयोधरायै नमः ॐ परावरायै नमः ॐ परायै नमः ॐ विद्यायै नमः ॐ परमानन्ददायिन्यै नमः ॐ पूज्यायै नमः ॐ प्रजावत्यै नमः ॐ पुष्ट्यै नमः ॥ ७१०॥ ॐ पिनाकिपरिकीर्तितायै नमः ॐ प्राणहायै नमः ॐ प्राणरूपायै नमः ॐ प्राणदायै नमः ॐ प्रियंवदायै नमः ॐ फणिभूषायै नमः ॐ फणापेश्यै नमः ॐ फकाराकुण्ठमालिन्यै नमः ॐ फणिराट्कृतसर्वाङ्ग्यै नमः ॐ फलिभागनिवासिन्यै नमः ॥ ७२०॥ ॐ बलभद्रस्यभगिन्यै नमः ॐ बालायै नमः ॐ बालप्रदायिन्यै नमः ॐ फल्गुरूपायै नमः ॐ प्रलम्बघ्न्यै नमः ॐ फल्गूत्सवविनोदिन्यै नमः ॐ भवान्यै नमः ॐ भवपत्न्यै नमः ॐ भवभीतिहरायै नमः ॐ भवायै नमः ॥ ७३०॥ ॐ भवेश्वर्यै नमः ॐ भवाराध्यायै नमः ॐ भवेश्यै नमः ॐ भवनायिकायै नमः ॐ भवमात्रे नमः ॐ भवागम्यायै नमः ॐ भवकण्टकनाशिन्यै नमः ॐ भवप्रियायै नमः ॐ भवानन्दायै नमः ॐ भव्यायै नमः ॥ ७४०॥ ॐ भवमोचिन्यै नमः ॐ भावनीयायै नमः ॐ भगवत्यै नमः ॐ भवभारविनाशिन्यै नमः ॐ भूतधात्र्यै नमः ॐ भूतेश्यै नमः ॐ भूतस्थायै नमः ॐ भूतरूपिण्यै नमः ॐ भूतमात्रे नमः ॐ भूतघ्न्यै नमः ॥ ७५०॥ ॐ भूतपञ्चकवासिन्यै नमः ॐ भोगोपचारकुशलायै नमः ॐ भिस्साधात्र्यै नमः ॐ भूचर्यै नमः ॐ भीतिघ्न्यै नमः ॐ भक्तिगम्यायै नमः ॐ भक्तानामार्तिनाशिन्यै नमः ॐ भक्तानुकम्पिन्यै नमः ॐ भीमायै नमः ॐ भगिन्यै नमः ॥ ७६०॥ ॐ भगनायिकायै नमः ॐ भगविद्यायै नमः ॐ भगक्लिनायै नमः ॐ भगयोन्यै नमः ॐ भगप्रदायै नमः ॐ भगेश्यै नमः ॐ भगरूपायै नमः ॐ भगगुह्यायै नमः ॐ भगावहायै नमः ॐ भगोदर्यै नमः ॥ ७७०॥ ॐ भगानन्दायै नमः ॐ भाग्यदायै नमः ॐ भगमालिन्यै नमः ॐ भोगप्रदायै नमः ॐ भोगवासायै नमः ॐ भोगमूलायै नमः ॐ भोगिन्यै नमः ॐ खेरुऋहयै नमः ॐ भेरुण्डायै नमः ॐ भेदिन्यै नमः ॐ भीमायै नमः ॥ ७८०॥ ॐ भद्रकाल्यै नमः ॐ भिदोज्झितायै नमः ॐ भैरव्यै नमः ॐ भुवनेशान्यै नमः ॐ भुवनायै नमः ॐ भुवनेश्वर्यै नमः ॐ भीमाक्ष्यै नमः ॐ भारत्यै नमः ॐ भैरवाष्टकसेवितायै नमः ॐ भास्वरायै नमः ॥ ७९०॥ ॐ भास्वत्यै नमः ॐ भीत्यै नमः ॐ भास्वदुत्तानशालिन्यै नमः ॐ भागीरथ्यै नमः ॐ भोगवत्यै नमः ॐ भवघ्न्यै नमः ॐ भुवनात्मिकायै नमः ॐ भूतिदायै नमः ॐ भूतिरूपायै नमः ॐ भूतस्थायै नमः ॥ ८००॥ ॐ भूतवर्धिन्यै नमः ॐ माहेश्वर्यै नमः ॐ महामायायै नमः ॐ महातेजसे नमः ॐ महासुर्यै नमः ॐ महाजिह्वायै नमः ॐ महालोलायै नमः ॐ महादंष्ट्रायै नमः ॐ महाभुजायै नमः ॐ महामोहान्धकारघ्न्यै नमः ॥ ८१०॥ ॐ महामोक्षप्रदायिन्यै नमः ॐ महादारिद्र्यशमन्यै नमः ॐ महाशत्रुविमर्दिन्यै नमः ॐ महाशक्त्यै नमः ॐ महाज्योतिषे नमः ॐ महासुरविमर्दिन्यै नमः ॐ महाकायायै नमः ॐ महावीर्यायै नमः ॐ महापातकनाशिन्यै नमः ॐ महारवायै नमः ॥ ८२०॥ ॐ मन्तमर्य्यै नमः ॐ मणिपूरनिवासिन्यै नमः ॐ मानिन्यै नमः ॐ मानदायै नमः ॐ मान्यायै नमः ॐ मनश्चक्षुरगोचरायै नमः ॐ माहेन्द्यै नमः ॐ मधुरायै नमः ॐ मायायै नमः ॐ महिषासुरमर्दिन्यै नमः ॥ ८३०॥ ॐ महाकुण्डलिन्यै नमः ॐ शकयै नमः ॐ महाविभववर्धिन्यै नमः ॐ मानस्यै नमः ॐ माधव्यै नमः ॐ मेधायै नमः ॐ मतिदायै नमः ॐ मतिधारिण्यै नमः ॐ मेनकागर्भसम्भूतायै नमः ॐ मेनकाभगिन्यै नमः ॥ ८४०॥ ॐ मत्यै नमः ॐ महोदर्यै नमः ॐ मुक्तकेश्यै नमः ॐ मुक्तिकाम्यार्थसिद्धिदायै नमः ॐ माहेश्यै नमः ॐ महिषारुढायै नमः ॐ मधुदैत्यविमर्दिन्यै नमः ॐ महाव्रतायै नमः ॐ महामूर्धायै नमः ॐ महाभयविनाशिन्यै नमः ॥ ८५०॥ ॐ मातङ्ग्यै नमः ॐ मत्तमातङ्ग्यै नमः ॐ मातङ्गकुलमण्डितायै नमः ॐ महाघोरायै नमः ॐ माननीयायै नमः ॐ मत्तमातङ्गगामिन्यै नमः ॐ मुक्ताहारलतोपेतायै नमः ॐ मदधूर्णितलोचनायै नमः ॐ महापराधाशिघ्न्यै नमः ॐ महाचोरभयापहायै नमः ॥ ८६०॥ ॐ महाचिन्त्यस्वरूपायै नमः ॐ मणिमन्त्रमहौषध्यै नमः ॐ मणिमण्डपमध्यस्थायै नमः ॐ मणिमालाविराजितायै नमः ॐ मन्त्रात्मिकायै नमः ॐ मन्त्रगम्यायै नमः ॐ मन्त्रमात्रे नमः ॐ सुमन्त्रिण्यै नमः ॐ मेरुमन्दरमध्यस्थायै नमः ॐ मकराकृतिकुण्डलायै नमः ॥ ८७०॥ ॐ मन्थरायै नमः ॐ महासूक्ष्मायै नमः ॐ महादूत्यै नमः ॐ महेश्वर्यै नमः ॐ मालिन्यै नमः ॐ मानव्यै नमः ॐ माध्व्यै नमः ॐ मदरूपायै नमः ॐ मदोत्कटायै नमः ॐ मदिरायै नमः ॥ ८८०॥ ॐ मधुरायै नमः ॐ मोदिन्यै नमः ॐ महोक्षितायै नमः ॐ मङ्गलायै नमः ॐ मधुमय्यै नमः ॐ मधुपानपरायणायै नमः ॐ मनोरमायै नमः ॐ रमामात्रे नमः ॐ राजराजेश्वर्यै नमः ॐ रमायै नमः ॥ ८९०॥ ॐ राजमान्यायै नमः ॐ राजपूज्यायै नमः ॐ रक्तोत्पलविभूषणायै नमः ॐ राजीवलोचनायै नमः ॐ रामायै नमः ॐ राधिकायै नमः ॐ रामवल्लभायै नमः ॐ शाकिन्यै नमः ॐ डाकिन्यै नमः ॐ लावण्याम्बुधिवीचिकायै नमः ॥ ९००॥ ॐ रुद्राण्यै नमः ॐ रुद्ररूपायै नमः ॐ रौद्रायै नमः ॐ रुद्रार्तिनाशिन्यै नमः ॐ रक्तप्रियायै नमः ॐ रक्तवस्त्रायै नमः ॐ रक्ताक्ष्यै नमः ॐ रक्तलोचनायै नमः ॐ रक्तकेश्यै नमः ॐ रक्तदंष्ट्रायै नमः ॥ ९१०॥ ॐ रक्तचन्दनचर्चितायै नमः ॐ रक्ताङ्ग्यै नमः ॐ रक्तभूषायै नमः ॐ रक्तबीजनिपातिन्यै नमः ॐ रागादिदोषरहितायै नमः ॐ रतिजायै नमः ॐ रतिदायिन्यै नमः ॐ विश्वेश्वर्यै नमः ॐ विशालाक्ष्यै नमः ॐ विन्ध्यपीठनिवासिन्यै नमः ॥ ९२०॥ ॐ विश्वभुवे नमः ॐ वीरविद्यायै नमः ॐ वीरसुवे नमः ॐ वीरनन्दिन्यै नमः ॐ वीरेश्वर्यै नमः ॐ विशालाक्ष्यै नमः ॐ विष्णुमायाविमोहिन्यै नमः ॐ विद्याव्यै नमः ॐ विष्णुरूपायै नमः ॐ विशालनयनोत्पलायै नमः ॥ ९३०॥ ॐ विष्णुमात्रे नमः ॐ विश्वात्मने नमः ॐ विष्णुजायास्वरूपिण्यै नमः ॐ ब्रह्मेश्यै नमः ॐ ब्रह्मविद्यायै नमः ॐ ब्राह्म्यै नमः ॐ ब्रह्मण्यै नमः ॐ ब्रह्मऋषयै नमः ॐ ब्रह्मरूपिणै नमः ॐ द्वारकायै नमः ॥ ९४०॥ ॐ विश्ववन्द्यायै नमः ॐ विश्वपाशविमोचिन्यै नमः ॐ विश्वासकारिण्यै नमः ॐ विश्ववायै नमः ॐ विश्वशकीर्त्यै नमः ॐ विचक्षणायै नमः ॐ बाणचापधरायै नमः ॐ वीरायै नमः ॐ बिन्दुस्थायै नमः ॐ बिन्दुमालिन्यै नमः ॥ ९५०॥ ॐ षट्चक्रभेदिन्यै नमः ॐ षोढायै नमः ॐ षोडशारनिवासिन्यै नमः ॐ शितिकण्ठप्रियायै नमः ॐ शान्तायै नमः ॐ वातरूपिणै नमः ॐ शाश्वत्यै नमः ॐ शम्भुवनितायै नमः ॐ शाम्भव्यै नमः ॥ ९६०॥ ॐ शिवरूपिण्यै नमः ॐ शिवमात्रे नमः ॐ शिवदायै नमः ॐ शिवायै नमः ॐ शिवहृदासनायै नमः ॐ शुक्लाम्बरायै नमः ॐ शीतलायै नमः ॐ शीलायै नमः ॐ शीलप्रदायिन्यै नमः ॐ शिशुप्रियायै नमः ॥ ९७०॥ ॐ वैद्यविद्यायै नमः ॐ सालग्रामशिलायै नमः ॐ शुचये नमः ॐ हरिप्रियायै नमः ॐ हरमूर्त्यै नमः ॐ हरिनेत्रकृतालयायै नमः ॐ हरिवक्त्रोद्भवायै नमः ॐ हालायै नमः ॐ हरिवक्षस्थ=लस्थितायै नमः ॐ क्षेमङ्कर्यै नमः ॥ ९८०॥ ॐ क्षित्यै नमः ॐ क्षेत्रायै नमः ॐ क्षुधितस्य प्रपूरण्यै नमः ॐ वैश्यायै नमः ॐ क्षत्रियायै नमः ॐ शूद्र्यै नमः ॐ क्षत्रियाणां कुलेश्वर्यै नमः ॐ हरपत्न्यै नमः ॐ हराराध्यायै नमः ॐ हरसुवे नमः ॥ ९९०॥ ॐ हररूपिण्यै नमः ॐ सर्वानन्दमय्यै नमः ॐ आनन्दमय्यै नमः ॐ सिद्धयै नमः ॐ सर्वरक्षास्वरूपिण्यै नमः ॐ सर्वदुष्टप्रशमन्यै नमः ॐ सर्वेप्सितफलप्रदायै नमः ॐ सर्वसिद्धेश्वराराध्यायै नमः ॐ ईश्वराध्यायै नमः ॐ सर्वमङ्गलमङ्गलायै नमः ॥ १०००॥ ॐ वाराह्यै नमः ॐ वरदायै नमः ॐ वन्द्यायै नमः ॐ विख्यातायै नमः ॐ विलपत्कचायै नमः श्री अन्नपूर्णा सहस्र नामावलिः समाप्ता ॥

Leave a Reply

Your email address will not be published. Required fields are marked *