KARMASU

Maa Tara Devi Stotram:मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं
चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १ ॥

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि
सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे
सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् ॥ २ ॥

खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३ ॥

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिकेहुंफट्कारमयि
त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परावेदनां
नहि गोचरा कथमपि प्राप्तां नु तामाश्रये ॥ ४ ॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतांतस्य
श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान्
सुरान्मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते ॥ ५ ॥

Maa Tara Devi Stotram
Maa Tara Devi Stotram

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते
देवासुरसंगरे विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः
परेतत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम् ॥ ६ ॥

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवोडाकिन्यः
कुपितान्तकाश्च मनुजा मातः क्षणं भूतले ॥ ७ ॥

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा
वारिणांस्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
कान्तिः कान्ततरा भवेच्च महती मूढोऽपि वाचस्पतिः ॥ ८ ॥

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९ ॥

लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत् ।
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् ॥ १० ॥

कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् ।
विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ॥ ११ ॥

।। इति माँ तारा स्तोत्र सम्पूर्णम् ।।

Radha Ashtami Vrat Niyam: राधा अष्टमी व्रत में इन नियमों का रखें ध्यान, वरना अधूरी रह सकती है पूजा…. Radha Ashtami

Radha Ashtami Vrat Niyam: राधा अष्टमी व्रत में इन नियमों का रखें ध्यान, वरना अधूरी रह सकती है पूजा….

Radha Ashtami Vrat Niyam: हिंदू धर्म में राधा अष्टमी का पर्व अत्यंत पावन और श्रद्धा से भरा हुआ दिन माना…

Mystery of dreams: सपनों का रहस्य रोने और परीक्षा छूटने के सपनों का क्या है मतलब ? Mystery of dreams

Mystery of dreams: सपनों का रहस्य रोने और परीक्षा छूटने के सपनों का क्या है मतलब ?

Crying and Exams Dreams: What Do They Mean? | Dream Science Mystery of dreams: क्या आपने कभी सपने में खुद को…

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् श्रीचण्डीपाठः

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम्

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य ।मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता ।ह्रां बीजं, ह्रीं शक्तिः, ह्रूं…

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः श्रीचण्डीपाठः

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥विश्वमूर्तियुते शुद्धे विरूपाक्षी…

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् Durga Panjara

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम्

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् विनियोगःॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।ध्यानम् ।ॐ हेम…

Radha Ashtami Vrat Niyam: राधा अष्टमी व्रत में इन नियमों का रखें ध्यान, वरना अधूरी रह सकती है पूजा…. Radha Ashtami

Radha Ashtami Vrat Niyam: राधा अष्टमी व्रत में इन नियमों का रखें ध्यान, वरना अधूरी रह सकती है पूजा….

Radha Ashtami Vrat Niyam: हिंदू धर्म में राधा अष्टमी का पर्व अत्यंत पावन और श्रद्धा से भरा हुआ दिन माना…

Mystery of dreams: सपनों का रहस्य रोने और परीक्षा छूटने के सपनों का क्या है मतलब ? Mystery of dreams

Mystery of dreams: सपनों का रहस्य रोने और परीक्षा छूटने के सपनों का क्या है मतलब ?

Crying and Exams Dreams: What Do They Mean? | Dream Science Mystery of dreams: क्या आपने कभी सपने में खुद को…

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् श्रीचण्डीपाठः

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम्

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य ।मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता ।ह्रां बीजं, ह्रीं शक्तिः, ह्रूं…

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः श्रीचण्डीपाठः

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥विश्वमूर्तियुते शुद्धे विरूपाक्षी…

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् Durga Panjara

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम्

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् विनियोगःॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।ध्यानम् ।ॐ हेम…

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् Venkateswara

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम्

श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् हिंदी पाठ:Venkateswara Ashtottara Shatanama Stotram in Hindi श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयःअमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर…

Veera Vimsati-Kavyam Hanuman Stotram: श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् Veera Vimsati

Veera Vimsati-Kavyam Hanuman Stotram: श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् हिंदी पाठ: Veera Vimsati-Kavyam Hanuman Stotram in Hindi Veera Vimsati: लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् ।आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १…

Leave a Reply

Your email address will not be published. Required fields are marked *