
Maa Bhuvaneshwari Stotram:माँ भुवनेश्वरी स्तोत्र
अष्टसिद्धिरालक्ष्मी अरुणाबहुरुपिणि
त्रिशूल भुक्कुरादेवी पाशाकुशविदारिणी ॥ १ ॥
खड्गखेटधरादेवी घण्टनि चक्रधारिणी
षोडशी त्रिपुरादेवी त्रिरेखा परमेश्वरी ॥ २ ॥
कौमारी पिंगलाचैव वारीनी जगामोहिनी
दुर्गदेवी त्रिगंधाच नमस्ते शिवनायक ॥ ३ ॥
एवंचाष्टशतनामंच श्लाके त्रिनयभावितं
भक्तये पठेन्नित्यं दारिद्रयं नास्ति निश्चितं ॥ ४ ॥
एकः काले पठेन्नित्यं धनधान्य समाकुलं
द्विकालेयः पठेन्नित्यं सर्व शत्रुविनाशानं ॥ ५ ॥
त्रिकालेयः पठेन्नित्यं सर्व रोग हरम परं
चतुःकाले पठेन्नित्यं प्रसन्नं भुवनेश्वरी ॥ ६ ॥
इति श्री रुद्रयावले ईश्वरपार्वति संवादे
॥ इति माँ भुवनेश्वरी स्तोत्र सम्पूर्णम् ॥
Vividh Dev Stotrani: श्री विविध देव स्तोत्राणि
श्री विविध देव स्तोत्राणि हिंदी पाठ: Vividh Dev Stotrani in Hindi ।। श्री गणपति स्तोत्रम् ।। Vividh Dev Stotrani जेतुं यस्त्रिपुरं हरेण हरिणा…
Vishwavasu Gandharv Stotra: श्री विश्वावसु गन्धर्व स्तोत्र
Vishwavasu Gandharv Stotra: विश्वावसु गंधर्व स्तोत्र (श्री विश्वावसु गंधर्व स्तोत्र): विवाह के लिए ज्योतिष शास्त्र का एक नियम है, सप्तम…
Viprapatni Krita Krishna Stotra:श्री विप्रपत्नी कृत श्रीकृष्ण स्तोत्र
श्री विप्रपत्नी कृत श्रीकृष्ण स्तोत्र हिंदी पाठ:Viprapatni Krita Krishna Stotra in Hindi Viprapatni Krita Krishna Stotra:त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः ।निर्गुणश्च…