[featured_image]
Download
Download is available until [expire_date]
  • Version
  • Download 227
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 2, 2023
  • Last Updated October 2, 2023

श्रीसूक्त (ऋग्वेद) Srisukta (Rigveda)

ॐ ॥ हि रण्यवर्णां हरि णीं सुवर्णरजतस्रजा म् ।
चन्द्रां हि रण्मयीं लक्ष्मीं जा तवेदो म आवह ॥ १॥

तां म आवह जा तवेदो लक्ष्मी मनपगा मि नी म् ।
यस्यां हि रण्यं वि न्देयं गा मश्वं पुरुपुषा नहम् ॥ २॥

अश्वपूर्वांपूर्वां रथमध्यां हस्ति ना दप्रबो धि नी म् ।
श्रि यं देवी मुपह्वये श्री र्मा देवी र्जुषता म् ॥ ३॥

कां सो स्मि तां हि रण्यप्रा का रा मा र्द्रां ज्वलन्तीं तृप्तां तर्पयन्ती म् ।
पद्मे स्थि तां पद्मवर्णां ता मि हो पह्वये श्रि यम् ॥ ४॥

चन्द्रां प्रभा सां यशसा ज्वलन्तीं श्रि यं लो के देवजुष्टा मुदा रा म् ।
तां पद्मि नी मीं शरणमहं प्रपद्येऽद्ये लक्ष्मी र्मे नश्यतां त्वां वृणे ॥ ५॥

Leave a Reply

Your email address will not be published. Required fields are marked *