• Version
  • Download 19
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 22, 2023
  • Last Updated October 22, 2023

॥ साकिनिसदासिवस्तवनमंगलस्तोत्रसहस्रनामस्तोत्र॥

श्रीगणेशाय नमः।
श्रीनन्दभैरवी उवाच।
कैलासशिखररूढ़ा पंचवक्त्र त्रिलोचन:।
अभेद्यभेदकप्राणवल्लभा श्रीसदाशिव ॥ 1॥

भवप्राणप्रारक्षया कालकुताहारय च।
प्रत्यंगिरपादुकाय दन्तं शब्दमयं प्रियम् ॥ 2॥

इच्छामि रक्षणार्थाय भक्तानं योगिनं सदम्।
अवस्यं कथयाम्यत्र सर्वमंगललक्षणम् ॥ 3॥

अस्तोत्तरसहस्रख्यं सदाशिवसमन्वितम्।
महाप्रभवाजनं दमनं दुष्चेतसाम् ॥ 4॥

सर्वरक्षाकारं लोके कण्ठपद्मप्रसिद्धये।
अकालमृत्युहरणं सर्वव्याधिनिवरणम् ॥ 5॥

योगसिद्धिकारं साक्षात् अमृतानन्दकारकम्।
विसज्वालधिहरणं मन्त्रसिद्धिकारम् परम् ॥ 6॥

नाम्नं स्मरणमात्रेण योगिनं वल्लभो भवेत्।
सदाशिवयुतं देवीम् संपूज्य संस्मरेद यदि ॥ 7॥

मासान्ते सिद्धिमाप्नोति खेचरीमेलनं भवेत्।
आकाशगामिनीसिद्धिः पथित्वा लभ्यते ध्रुवम् ॥ 8॥

धनं रत्नं क्रियासिद्धिम् विभूतिसिद्धिमं लभेत्।
पथनाद धारणाद्योगी महादेवः सदाशिवः ॥ 9॥

विष्णुचक्रधरः साक्षाद् ब्रह्म नित्यं तपोधनः।
योगिनः सर्वदेवश्च मुनयस्कपि योगिनः ॥ 10॥

सिद्धः सर्वे संचरन्ति धृत्वा च पथनाद् यतः।
ये ये पथन्ति नित्यं तु ते सिद्ध विष्णुसंभवः ॥ 11 ।

किमन्यात् कथनेनपि भुक्तिम् मुक्तिम् क्षणल्लभेत् ॥ 12॥

अस्य श्रीभुवनमंगलमहस्तोत्रस्तोत्रसहस्रनाम्नः,
श्रीसदाशिवर्सिह, गायत्रीछंदः, श्रीसदाशिवसाकिनिदेवता,
पुरुषार्थस्थसिद्धिसमययोगसमृद्धये विनियोगः।
ॐ साकिनि पीतवस्त्र सदाशिव उमापतिः।
शाकम्भरी महादेवी भवानी भुवनप्रियाः॥ 13॥

योगिनी योगधर्मात्मा योगात्मा श्रीसदासिवः।
युगाद्या युगधर्म च योगविद्या सुयोगिरत्॥ 14॥

योगिनी योगजेतख्यः सुयोग योगसंकरः।
योगप्रिय योगविद्वान योगदा योगसद्भुविः ॥ 15॥

त्रियोग जगदीसात्मा जपिका जपसिद्धिदाः।
यत्नि यत्नाप्रियानन्दो विधिज्ञ वेदसरवित्॥ 16॥

सुप्रतिष्ठा शुभकारो मदिरा मदनप्रियः।
मधुविद्या माधवीः क्षितिः क्षोभाविनासनः ॥ 17॥

विटिज्ना मन्मथघ्नस्का कैमरि कारुलोचनः।
एकान्तरा कल्पतरुः क्षमाबुद्धो रामासवः ॥ 18॥

वसुन्धरा वामदेवः श्रीविद्या मंदरस्थितः।
अकलंका निरतंकः उत्तंका शंकराश्रयः ॥ 19॥

निराकार निर्विकल्पो रसदा रसिकश्रयः।
रमा रमणनाथश्च लक्ष्मी नीलसुलोकनः ॥ 20॥

विद्याधारी धरानन्दः कनक कंचनांगध्रक्।
शुभ शुभकारोन्मत्तः प्रचण्ड चण्डविक्रमः ॥ 21॥

सुशीला देवजनकः काकिनि कमलनानः।
कज्जलभा कृष्णदेहः सुलिनि खड्गकर्माध्रक ॥ 22॥

गतिग्रह्यः प्रभागौरः क्षमा क्षुब्धः शिव शिवः।
जावा यतिः परा हरिर्हरहरोऽक्षरक्षरः ॥ 23॥

सनातनि सनातनः स्मसानवासिनीपतिः।
जयाक्सयो धारकरः समागतिः प्रमापतिः ॥ 24॥

कुलाकुलो मलानानो वलिवाला मलामलः।
प्रभुधरः परस्परः सरसरः कारकः ॥ 25॥

मायामयः पयपायः पालपालो दयादयः।
भयाभ्यो जयाजयो गयागायः फलान्वयः ॥ 26॥

समागमो धमाधमो रामारामो वामवमः।
वारांगना धाराधरः प्रभाकरो भ्रमभ्रमः॥ 27॥

सति सुखि सुलक्षणा कृपाकरो दयानिधिः।
धारापतिः प्रियापतिविरागिनी मनोनमनः ॥ 28॥

प्रधाविनी सदाचलः प्रचंचलातिचंचलः।
कटुप्रिय महाकतुः पतुप्रिय महापतुः ॥ 29॥

धनावली गणगानि खरखरः फणिः क्षणः।
प्रियन्विता सिरोमनिस्तु साकिनि सदाशिवः ॥ 30॥

रुणरुणो घनघणो हयि हयो लेयि लयः।
सुदन्तरा सुदगमह खलपहा महाशयः ॥ 31॥

कालत्कुचा जववृतो घनन्तरा स्वरन्तकः।
प्रचण्डघाघराध्वनिः प्रिया प्रतापवाह्निः ॥ 32॥

प्रशांतिरुन्दुरुस्थिता महेश्वरी महेश्वरः।
महाशिविनी घनि रानेश्वरी रणेश्वरः ॥ 33॥

प्रतापिनि प्रतापनः प्रमाणिका प्रमाणवित्।
विशुद्धवासिनी मुनिविशुद्धविंमधुत्तमा॥ 34॥

तिलोत्तमा महोत्तम सदामय दयामयः।
विकारतारिणी तरुः सुरासुरोऽमारगुरूः॥ 35॥

प्रकाशिका प्रकाशकः प्रचण्डिका विभाण्डकः।
त्रिसुलिनी गदाधरः प्रवालिका महाबलः॥ 36॥

क्रियावति जरापतिः प्रभुम्बरा दिगम्बरः।
कुलाम्बरा मृगम्बरा निरंतरा जारन्तरः ॥ 37॥

स्मसाननिलय संभूर्भवनि भीमलोकनः।
कृतान्तहारिनिकान्तः कुपिता कामनासनः ॥ 38॥

चतुर्भुजा पद्मनेत्रो दशाहस्ता महागुरुः।
दासानां दशग्रीवः क्षिप्तक्षि क्षेपनप्रियः ॥ 39॥

वाराणसी पीठवसि काशी विश्वगुरुप्रियः।
कपालिनी महाकालः कालिका कालीपावनः ॥ 40॥

रंध्रवर्त्मास्थिता वाग्मि रति रामगुरुप्रभुः।
सुलक्ष्मिह प्रांतस्थश्च योगकन्या कृतान्तकः ॥ 41॥

सुरान्तका पुण्यदाता तारिणी तरूणप्रियः।
महाभयतार तारस्तारिका तारकप्रभुः ॥ 42॥

तारकब्रह्मजननि महाद्रप्तः भवग्रजः।
लिंगगम्य लिंगरूपि चंडिका वृषवाहनः ॥ 43॥

रुद्राणि रुद्रदेवश्च कामाजा काममंथनः।
विजतिया जातिततो विधात्रि धात्रोपासकः ॥ 44॥

निराकार महाकाश सुप्रविद्या विभावसुः।
वासुकि पतितत्राता त्रिवेणी तत्त्वदर्शकः॥ 45॥

पताका पद्मवासी च त्रिवर्त कीर्तिवर्धनः।
धरणि धरणव्याप्तो विमलानन्दवर्धनः॥ 46॥

विप्रचित्त कुन्दकारी विरजा कालकम्पनः।
सूक्ष्मधारा अतिज्ञानी मन्त्रसिद्धिः प्रमाणनागः ॥ 47॥

वाच्य वरानतुण्डश्च कमला कृष्णसेवकः।
दुन्दुभिष्ठ वाद्यभाण्डो नीलांगी वर्णाश्रयः ॥ 48॥

वसंतद्य सीतारस्मिः प्रमाद्य शक्तिवल्लभः।
खड्गण चक्रकुन्तध्याः सिसिरलपधानप्रियः ॥ 49॥

दुर्वाच्य मन्त्रनिलयः खण्डकालि कुलाश्रयः।
वानरि हस्तिहारद्यः प्रणय लिंगपूजकः॥ 50॥

मानुषि मनुरूपश्च नीलवर्ण विधुप्रभ:।
अर्धचंद्रधारा कालः कमला दीर्घकेशध्रक् ॥ 51॥

दीर्घकेसि विश्वकेसि त्रिवर्ग खण्डनिर्णयः।
गृहिणी ग्रहहर्ता च ग्रहपीड ग्रहक्षयः ॥ 52॥

पुष्पगन्धा वारिचराः क्रोधादेवी दिवाकरः।
अंजना क्रूरहर्ता च केवल कतरप्रियः ॥ 53॥

पद्यमयि पापहर्ता विद्याद्य शैलमर्दकः।
कृष्णजिह्वा रक्तमुखो भुवनेसि परत्परः ॥ 54॥

वदारी मूलसंपर्कः क्षेत्रपाल बलानालः।
पितृभूमिस्थितकार्यो विसाय बादरायणिः॥ 55॥

पुरोगम पुरोगमि विरागा रिपुनसकः।
महामाया महान्मयो वरदः कामदन्तकः ॥ 56॥

पसुलक्ष्मिः पसुपतिः पंचशक्तिः क्षपन्तकः।
व्यापिका विजयच्चन्नो विजतिया वराननः ॥ 57॥

कटुमुतिः सकामुतिस्त्रिपुरा पद्मगर्भजः।
अजब्या जराकः प्रकाश्य वतुलः क्षेत्रबांधव ॥ 58॥

अनंतानन्तरूपस्थो लावण्यस्थ प्रसन्नचयः।
योगज्ञो ज्ञानचक्रेसो बभ्रम भ्रमनस्थितः ॥ 59॥

शिशुपाल भूतानासो भूतकृत्य कुटुम्बपः।
तृप्तस्वत्थो वरोहा वटुकः प्रोतिकावासः ॥ 60॥

श्रद्धा श्रद्धान्वितः पुष्टिः पुस्तो रुस्तस्तमाधव।
मिलिता मेलानः पृथ्वी तत्त्वज्ञानी कारुप्रिया ॥ 61॥

अलब्धा भयहन्त्य दासनः प्राप्तमानसा।
जीवनि परमानंदो विद्याध्य धर्मकर्मजः ॥ 62॥

अपवदारताकांक्षी विल्वनाभद्रकम्बलः।
सिविवाराहनोन्मत्तो विशालाक्षी परंतपः ॥ 63॥

गोपनीय सुगोप्ता च पार्वती परमेश्वरः।
श्रीमतंगी त्रिपीठस्थो विकारी ध्याननिर्मलाः ॥ 64॥

चतुरि चतुरानन्दः पुत्रिणी सुतवत्सलः।
वामनि विसायनन्दः किंकरी क्रोधजीवनः ॥ 65॥

चन्द्रानाना प्रियानन्दः कुसल केतकिप्रियः।
प्रचला तारकज्ञानि त्रिकर्मा नर्मदापतिः ॥ 66॥

कपाटस्थ कल्पस्थो विद्याज्न वर्धमानगः।
त्रिकुटा त्रिविधानन्दो नन्दना नन्दप्रियः ॥ 67॥

विचिकित्सा समाप्तंगो मन्त्रज्ञान मनुवर्धनः।
मन्निका कैंबिकानाथो विवसि वंशवर्धनः ॥ 68॥

वज्रजिह्वा वज्रदन्तो विक्रिया क्षेत्रपालनः।
विकाराणि पार्वतीसः प्रियांगी पंचाचामरः ॥ 69॥

अमसिक वामदेवद्य विमायाध्या परपराः।
पेयांगी परमैश्वर्य दाता भोक्त्रि दिवाकरः ॥ 70॥

कामदात्री विचित्रको रिपुरक्ष क्षपन्तकृत:।
घोरमुखी घर्घराख्यो विलज्व ज्वलिनिपतिः॥ 71॥

ज्वालामुखी धर्मकर्ता श्रीकर्ता कारणात्मकः।
मुंडलि पंचकुडाश्च त्रिसवर्ण स्थितग्रजः ॥ 72॥

विरूपाक्षी बृहद्गर्भो राकिनि श्रीपितामहः।
वैष्णवी विष्णुभक्तश्च डाकिनी दिंदिमाप्रियः ॥ 73॥

रतिविद्या रमणथो राधिका विष्णुलक्षणः।
चतुर्भुजा वेदाहस्तो लाकिनि मिनाकुन्तलः ॥ 74॥

मूर्धजा लांगलिदेवः स्थविरा जीर्णविग्रहः।
लकिनिसा लकिनिसः प्रियख्या चारुवाहनः ॥ 75॥

जटिला त्रिजटाधारी चतुरंगी कारकाराः।
त्रिस्त्रोता पर्वतिनाथो भुवनेसि नरेश्वरः ॥ 76॥

पिनाकिनी पिनाकी च कैंड्राकुडा विचारवित।
जाद्यहंत्री जड़ात्मा च जिह्वयुक्तो जरामरः ॥ 77॥

अनाहतख्य राजेंद्रः काकिनी सात्त्विकस्थितः।
मरुन्मूर्ति पद्महस्तो विशुद्ध शुद्धवाहनः ॥ 78॥

वृषलि वृषप्रस्थस्थो विभोगा भोगवर्धनः।
यौवनस्थ युवसाक्षि लोकाद्या लोकसक्षिणी ॥ 79॥

बगला चन्द्रकुडख्यो भैरवि मत्तभैरवः।
क्रोधाधिप वज्रधारी इन्द्राणी वह्निवल्लभः ॥ 80॥

निर्विकार सूत्रधारी मत्तपन दिवाश्रयः।
शब्दगर्भ शब्दमयो वासव वासवानुजः ॥ 81॥

दिक्पाल ग्रहनाथश्च ईसानि नरवाहनः।
यक्षिनिसा भूतिनिसो विभूतिर्भूतिवर्धनः ॥ 82॥

जयावती कलाकारी कालक्यविद्या विधानवित्।
लज्जतिता लक्षणांगो विसपेयि मदाश्रयः ॥ 83॥

विदेसिनी विदेसस्थोऽपापापावर्जितः।
अतिकोभ कलातितो निरिन्द्रियगणोदयः। 84॥

वाचालो वचनग्रन्थिमंदरो वेदमंदिर:।
पंचमः पंचमिदुर्गो दुर्गा दुर्गतिनासनः ॥ 85॥

दुर्गन्धा गंधराजश्च सुगंधा गंधचलनः।
कारवांगी कार्वनाप्रितो विसंका मरालारावित्॥ 86॥

अतिथिस्थ स्थावरद्य जपस्थ जपमालिनी।
वसुन्धरासुता तर्कसी तर्किकाः प्रणातर्किकाः ॥ 87॥

तलवृक्षवर्तोन्नासा तलजया जटाधरः।
जटिलेसि जटाधारी सप्तमिसः प्रशस्तमि॥ 88॥

अस्तमिवसकृत कलि सर्वः सर्वेस्वरीश्वरः।
शत्रुहन्ति नित्यमन्त्री तरूणि तारकश्रयः ॥ 89॥

धर्मगुप्तः सर्वगुप्तो मनोयोग विषापः।
वज्रविरह सुरसौरी चन्द्रिका चन्द्रशेखरः ॥ 90॥

विटपिन्द्र वातस्थानि भद्रपालः कुलेश्वरः।
चतकद्य चन्द्रदेहः प्रियाभार्य मनोयवः ॥ 91॥

तीर्थपुण्य तीर्थयोगी जलज जलसायकः।
भूतेश्वरप्रियभूतो भगमाला भगनानः॥ 92॥

भगिनी भगवान भोग्या भवति भीमलोकनः।
भृगुपुत्री भार्गवेशः प्रलयालयकरणः ॥ 93॥

रुद्राणि रुद्रगणपो रौद्राक्षि क्षीणवाहनः।
कुम्भन्तका निकुम्भरिः कुम्भन्ति कुम्भिनिरागः॥ 94॥

कुष्माण्डि धनरत्नाध्यो महोग्राग्रहकः शुभा।
सिविरस्थ शिवानन्दः शवसंकृतसानि॥ 95॥

प्रसंसा समानः प्रज्ञा विभाव्य भव्यलोचनः।
कुरुविद्या कौरवंसः कुलकन्या मृणालध्रक् ॥ 96॥

द्विदलस्थ परानन्दो नन्दीसेव्य ब्रहन्नला।
व्याससेव्य व्यासपूज्यो धरणि धिरालोकनः ॥ 97॥

त्रिविधारण्यं तुलाकोटिः कर्पसा खर्परांगध्रक्।
वसिष्ठराधिताविस्तो वासगा वासजीवनः ॥ 98॥

खड्गहस्ता खड्गधारी सुलहस्ता विभाकरः।
अतुल तुलानाहिनो विविध ध्याननिर्णयः ॥ 99॥

अप्रकस्य विशोध्यश्च चामुंडा चंदवाहनः।
गिरिजा गायनोनमत्तो मालामालि कैलाधमः ॥ 100॥

पिंगदेहा पिंगकेसोऽसमार्थ सिलवाहनः।
गरुड़ी गरुड़ानंदो विशोका वंशवर्धनः ॥ 101॥

वेनीन्द्र चातकप्रयो विद्याद्य दोसमर्दकः।
अत्तहसा अत्तहसो मधुभक्त मधुव्रतः ॥ 102॥

मधुरानंदसम्पन्ना माधवो मधुनासिक:।
मकरि मकरप्रेमो मघस्थ मघवाहनः ॥ 103॥

विशाखा सुसखा सूक्ष्म ज्येष्ठो ज्येष्ठाजनप्रिय:।
असाधनिलयसाधो मिथिला मैथिलीश्वरः ॥ 104॥

सीतासत्यगतो वाणी विमललक्षणेश्वरः।
अकार्यकार्यजन्यको भद्र भाद्रपदीयकः ॥ 105॥

प्रवर वराहंसख्यः पावसोभ पुराणवित्।
श्रावणी हरिनाथश्च श्रवण श्रवणंकुरः ॥ 106॥

सुकर्त्रि साधनाध्यक्षो विशोध्या शुद्धभवनः।
एकासेसा ससिधरो धरन्तः स्थावरधरः ॥ 107॥

धर्मपुत्री धर्ममात्रो विजय जयदायकः।
दशरकसादि विदसाकलापो विधवपतिः ॥ 108॥

विधावधवलो धूर्तः धूर्तध्यो धूर्तपालिका।
शंकरः कामागामी च देवल देवमयिका॥ 109॥

विनाशो मंदराच्छन्न मंदरस्थो महाद्वय।
अतिपुत्री त्रिमुंडी च मुंडमाला त्रिचंडिका ॥ 110॥

कर्कतिसः कोटारस्का सिंहिका सिंहवाहनः।
नरसिम्हि नृसिंहश्च नर्मदा जाह्नविपतिः ॥ 111॥

त्रिविधस्त्री त्रिसर्गस्त्रो दिगम्बरो दिगम्बरी।
मुनकानो मनकाभेदी च मलंका कैंकालाग्रजः ॥ 112॥

कटुतुङ्गी विकासात्मा र्दधिस्पास्ताक्सरोऽन्तरा।
विरिञ्चः प्रभावानन्दो नन्दिनी मंदरादृध्रक॥ 113॥

कालिकाभा कंचनाभो मदिरद्य मदोदयः।
द्रविडस्थ दधिमस्थो मज्ज़तिता मरुद्गतिः ॥ 114॥

क्षणिप्रज्ञो विधिप्रज्ञा विटिज्नोत्सुकानिश्चया।
अभवो मलिनकर करागरा विचारः ॥ 115॥

शब्दः कथभेदात्म सिसुलोकप्रपालिका।
अतिविस्तारवादनो विभावानन्दमनसा॥ 116॥

आकाशवासनोन्मादि मेपुर ममसकार्वाणः।
अतिकांता प्रशांतात्मा नित्यगुह्य गभिरागः ॥ 117॥

त्रिगम्भिरा तत्ववासी राक्षसी पूतनक्षरः।
अभोगगानिका हस्ति गणेशजननिस्वरः ॥ 118॥

कुन्दपालककर्ता च त्रिरुण्ड रुण्डभलाध्रक्।
अतिसक्त विशक्तात्मा देव्यांगी नन्दनाश्रयः ॥ 119॥

भवनीय भ्रान्तिहारः कपिलभ मनोहरः।
आर्यादेवी नीलवर्ण सयाको बलवीर्यदा ॥ 120॥

सुखदो मोक्षदातो जननी वञ्चितप्रदः।
कैटिरूपा विरुपस्थो वाच्य वाच्यविवर्जितः ॥ 121॥

महालिंगसमुत्पन्ना काकभेरी नादस्थितः।
आत्मरामकालकायः सिद्धिदाता गणेश्वरी॥ 122॥

कल्पद्रुमः कल्पलता कुलवृक्षः कुलद्रुमा।
सुमना श्रीगुरुमयी गुरुमंत्रप्रदायकः ॥ 123॥

अनंतसयानान्नतो जलेसि जाह्नजेस्वरः।
गंगे गंगाधरः सृदा भास्करेसो महाबला॥ 124॥

गुप्ताक्षरो विधिरता विधानपुरुषेश्वरः।
सिद्धकलंका कुण्डली वाग्देवः पंचदेवता ॥ 125॥

अल्पाति मनोहरि त्रिविधा तत्त्वलोकन।
अमायापतिर्भुभ्रांतिः पंचजन्यधरोऽग्रजः॥ 126॥

अतितप्तः कामतप्त मायामोहविवर्जितः।
आर्य पुत्रिश्वरः स्थानुः कृष्णुस्थ जलप्लुतः ॥ 127॥

वरूणि मदिरमत्तो ममसाप्रेमादिगम्बरा।
अंतरस्थो देहासिद्ध कलानलसुराद्रिपः ॥ 128॥

आकाशवाहिनी देवः काकिनिसो दिगम्बरी।
काकाचंकुपुतमधुहरो गगनमब्धिपा॥ 129॥

मुद्राहरि महामुद्रा मिनापो मिनाभाक्सिनि।
साकिनि शिवनाथेशः काकोर्ध्वसि सदाशिवः ॥ 130॥

कमला कंठकमलः स्थायुकाः प्रेमनायिका।
मृणालमालाधारी च मृणालामालामालिनी॥ 131॥

अनादिनिधाना तारा दुर्गतारा निराकार:।
सर्वाक्षर सर्ववर्ण सर्वमन्त्रक्षमालिका॥ 132॥

आनंदभैरवो नीलकण्ठो ब्रह्माण्डमण्डितः।
शिवो विश्वेश्वरोऽनन्तः सर्वतितो निरंजनः ॥ 133॥

इति ते कथितम नाथ त्रैलोक्यसरमंगलम्।
भुवनमंगलम् नाम महापातकनासनम् ॥ 134॥

अस्य प्रपथनेऽपि च यत्फलं लभते नरः।
तत्सर्वं कथितुम नालं कोतिवर्षसतैरपि ॥ 135॥

तथापि तव यत्नेन फलं श्रृणु दयार्नव।
राजद्वारे नदीतिरे संग्रामे विजानेन्नले॥ 136॥

सूर्यागरे निर्णये वा घोरान्धकाररात्रिके।
कैटुस्तये स्मासने वा पथित्वा सोडासे दले॥ 137॥

रक्तंभोजैः पूजयित्वा मनसा कामचिन्तयं।
घृतक्तैरजुहुयन्नित्यं नाम प्रत्येकमुच्चरं ॥ 138॥

मूलमन्त्रेण पूतितामज्यं वह्नौ समर्पयेत्।
अंतरे स्वसुखे होमः सर्वसिद्धिसुखप्रदः॥ 139॥

सद्योमाधुयुतैरमसैः सुखे मन्त्रमुच्चरनः।
प्रत्यक्षं नामपुतितं हुत्वा पुनर्मुखम्बुजे ॥ 140॥

कुण्डलीरसजिह्वयं जीवन्मुक्तो भवेन्नरः।
धृत्वा वापि पथित्वा वा स्तुत्व वा विधिना प्रभो॥ 141॥

महारुद्रो भवेत्सक्सनममा देहन्वितो भवेत्।
योगी ज्ञानी भवेत् सिद्धः सरसंकेतदर्शकः ॥ 142॥

अपराजितः सर्वलोके किमन्यात् फलसाधनम्।
धृत्वा राजत्वामप्नोति कण्ठे पृथ्विस्वरो भवेत् ॥ 143॥

दक्षहस्ते तथा धृत्वा धनवान् गुणवान् भवेत्।
अकालमृत्युहरणं सर्वव्याधिनिवरणम् ॥ 144॥

हुत्वा राजेंद्रनाथश्च महावाग्मि सदाऽभयः।
सर्वेसं मथानं कृत्वा गणेशो मम कार्तिकः ॥ 145॥

देवानामधिपो भूत्वा सर्वज्ञो भवति प्रभो।
यथा तथा महायोगी भ्रमत्येव न संशयः ॥ 146॥

प्रातःकाले पथे यस्तु मस्तके स्तुतिधारकः।
जलस्तंभं करोत्येव रसस्तंभं तथैव च ॥ 147॥

राज्यस्तम्भम् नरस्तम्भम् वीर्यस्तम्भम् तथैव च
विद्यास्तम्भम् सुखस्तम्भम् क्षेत्रस्तम्भम् तथैव च ॥ 148॥

राजस्तंभं धनस्तंभं ग्रामस्तंभं तथैव च
मध्यहने च पथेद यस्तु वह्निस्तंभं करोत्यापि ॥ 149॥

कालास्तंभं व्याहस्तंभं स्वसस्तंभं तथैव च।
रसस्तंभं वायुस्तंभं बहुस्तंभं करोत्यापि ॥ 150॥

स्याहने च पथे यस्तु कण्ठोदरे च धारयण।
मन्त्रस्तम्भं सिलस्तम्भं शास्त्रस्तम्भं करोत्यापि ॥ 151॥

हिरण्यराजतस्तंभं वज्रस्तंभं तथैव च।
अकालतवादिसमस्तम्भं वातस्तम्भं करोत्यापि ॥ 152॥

पारदस्तंभनं शिल्पकल्पना ज्ञानस्तंभनम्।
आसनस्तंभनं व्याधिस्तंभनं बंधनं रिपोः ॥ 153॥

सत्पद्मस्तंभनं कृत्वा योगी भवति निश्चितम्।
वन्ध्या नारी लभेत् पुत्रम् सुन्दरम् सुमनोहरम् ॥ 154॥

भ्रस्तो मनुष्यो राजेंद्रः किमन्ये साधवो जनः।
श्रवणंमाकरे लग्ने चित्रयोगे च पारवाणी ॥ 155॥

हिरण्ययोगे वायव्यं लिखित्वा माघमासके।
वैशाखे राजयोगे वा रोहिन्याख्य विसेसातः ॥ 156॥

श्रीमद्भुवनमंगलम नाम यशोदात्र भवेद् ध्रुवम्।
जयन्ते राजवल्लभ अमरः खेचर लिखानेन॥ 157॥

धर्मार्थकाममोक्षम् च प्राप्नुवन्ति च पाठकः।
कीर्तिरात्मदृष्टिपतं लभते नात्र संशयः ॥ 158॥

॥ इति श्रीरुद्रयामले उत्तरतंत्रे भैरविभैरवसंवदे
साकिनिसदासिवस्तवनमंगलस्तोत्रसहस्रनाम सम्पूर्णम् ॥


Download

Leave a Reply

Your email address will not be published. Required fields are marked *