Annapurna Upanishad: अन्नपूर्णोपनिषत् सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् ।त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो…
annapUrNAstotram 2: अन्नपूर्णास्तोत्रम् २ श्रीब्रह्मभैरव उवाच –साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच –कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं मन्त्रं सप्तदशाक्षरं…
ShrI Annapurnastotram: श्रीअन्नपूर्णास्तोत्रम् अपरनाम अन्नपूर्णाष्टकम् नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरीनिर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । var घोरपापनिकरीप्रालेयाचलवंशपावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ १॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरीमुक्ताहारविलम्बमान विलसत् वक्षोजकुम्भान्तरी ।काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ २॥ योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरीचन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥…
shrI annapUrNA sahasranAmAvaliH: श्रीअन्नपूर्णासहस्रनामावली ॥ श्रीगणेशाय नमः ॥ ॐ अन्नपूर्णायै नमः ॐ अन्नदात्र्यै नमः ॐ अन्नराशिकृताऽलयायै नमः ॐ अन्नदायै नमः ॐ अन्नरूपायै नमः ॐ अन्नदानरतोत्सवायै नमः ॐ अनन्तायै नमः ॐ अनन्ताक्ष्यै नमः ॐ अनन्तगुणशालिन्यै नमः ॐ अमृतायै नमः ॥ १०॥…
Shriannapurnasahasranamastotram: श्रीअन्नपूर्णासहस्रनामस्तोत्रम् श्रीरुद्रयामले कैलासशिखरासीनं देवदेवं महेश्वरम् ।प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ १॥ श्रीपार्वत्युवाच ।अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी ।नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥ २॥ श्रीशिव उवाच ।शृणु देवि वरारोहे जगत्कारणि कौलिनि ।आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥ ३॥ सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः ।अन्नदायास्स्तवं दिव्यं…
Annapurnakavacham: अन्नपूर्णाकवचम् द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः ।अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥ १॥ पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् ।स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥ २॥ देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता ।स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥ ३॥ धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः ।ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा…