आनन्दस्तोत्रम्: Anandastotram
श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः ।
तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥
पीतकौशेयवसनो मधुरस्मितशोभितः ।
कन्दर्पकोटिलावण्यो वृन्दारण्यमहोत्सवः ॥ २॥
वैजयन्तीस्फुरद्वक्षाः कक्षात्तलगुडोत्तमः ।
कुञ्जापितरतिर्गुञ्जापुञ्जमञ्जुलकण्ठकः ॥ ३॥
कर्णिकाराढ्यकर्णश्रीधृतिस्वर्णाभवर्णकः ।
मुरलीवादनपटुर्वल्लवीकुलवल्लभः ॥ ४॥
गान्धर्वाप्तिमहापर्वा राधाराधनपेशलः ।
इति श्रीकृष्णचन्द्रस्य नाम विंशतिसंज्ञितम् ॥ ५॥
आनन्दाख्यं महास्तोत्रं यः पठेच्छृणुयाच्च यः ।
स परं सौख्यमासाद्य कृष्णप्रेमसमन्वितः ॥ ६॥
सर्वलोकप्रियो भूत्वा सद्गुणावलिभूषितः ।
व्रजराजकुमारस्य सन्निकर्षमवाप्नुयात् ॥ ७॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमहानन्दाख्यस्तोत्रं समाप्तम् ।