KARMASU

Achyutashtakam
achyutAShTakam by Shri Shridhara Venkatesha.
The author Shridhara Venkatesha was a staunch devotee of Shiva but he
had no dislike for Vishnu. He had even decried the differences
displyed by people who claimed to be devotees of Siva or Vishnu to
the exclusion of the other. He believed that in this age of Kali yuga
when peoples' mind will be attacked by a million distractions making
it impossible for one to devote himself seriously to God, they can
take to chanting of His name as Shridhara believed that the name is as
potent as Him in distroying the sins of the devotee. This theme is
highlighted in this short poem. The poet addresses the name and not
the Lord as is usually the case. The power of the Lord's name in
destroying the sins is mentioned in the first verse. He cites with
wonder instances when the name came to the rescue of His devotees in
times of crises. One instance was the case of Draupathi  when she was
being subjected to humiliation and was in a helpless condition. She
cried out for help and uttered Lord's name which produced unending
piles of clothes to the amazement of all and frustrated the efforts
of those who tried to dishonour her. The poet then cites  the case of
Gagendra who was caught in a tussle with a crocodile. After a
long-drawn struggle the elephant, feeling helpless, called out loudly
the Lord's name. This made Him rush to his rescue.  The poet feels
that it was the Lord's name that worked these wonders.

       अथ अच्युताष्टकम् ॥

अभिलपननिसर्गादच्युताख्ये भजे त्वां
हरसि मदघवृन्दं त्वद्भुबुक्षावशात् त्वम् ।
अघहृदिति तवांब प्रत्युत ख्यातिदोऽहं
त्वयि मम वद का वा संगतिर्दैन्यवाचाम् ॥ १॥

चिरातीता सान्दीपनितनुभुवः कालभवन-
प्रपत्तिस्तं पित्रोः पुनरगमयत् सन्निधिमिति ।
यशः कृष्णस्येदं कथमहह न त्वां रसनया
यदि श्रीकृष्णाख्ये भजति स तादनीं मुनिसुतः ॥ २॥

हरेर्यच्चोरत्वं यदपि च तथा जारचरितं
तदेतत् सर्वांहस्ततिकृते संकथनतः ।
इतीदं माहात्म्यं मधुमथन ते दीपितमिदं
वदन्त्याः कृष्णाख्ये तवहि विचरन्त्या विलसितम् ॥ ३॥

सभायां द्रौपत्याऽंशुकसृतिभिया तद्रसनया
धृता तस्याश्चेलं प्रतनु तदवस्थं विदधती ।
व्यतानीश्शैलाभं वसनविसरं चांब हरता-
मियान् गोविन्दाख्ये वद वसनराशिस्तव कुतः ॥ ४॥

अधिरसनमयि त्वामच्युताख्ये दधानं
वनजभवमुखानां वन्द्यमाहुर्महान्तः ।
सतु विनमति मातश्चाश्वगोश्वादनादीन्
भवति ननु विचित्रा पद्धतिस्तावकानाम् ॥ ५॥

जननि मुरभिदाख्ये जाह्नवीनिम्नगैका
समजनि पदपद्माच्चक्रिणस्त्वाश्रितानाम् ।
परिणमति समस्ताः पादवार्घिन्दुरेको
जगति ननु तटिन्यो जाह्नवीसह्यजाद्याः ॥ ६॥

समवहितमपश्यन् सन्निधौ वैनतेयं
प्रसभविधुतपद्मापाणिरीशोऽच्युताख्ये ।
समवितुमुपनीतः सागजेन्द्रं त्वया द्राक्
वद जननि विना त्वां केन वा किं तदाभूत् ॥ ७॥

यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो
महिम्नः का हानिस्तवतु मम संपन्निरवधिः ।
शुना लीलाकामं भवति सुरसिन्धुर्भगवती
तदेषा किंभूता सतु सपदि सन्तापभरितः ॥ ८॥

इति श्रीश्रीधरवेंकटेशार्यकृतौ अच्युताष्टकं संपूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *