Loading...

KARMASU

Welcome To Karmasu

Personalized Kundali Based Report Prepared Under the Guidance Of Our Expert Astrologers 

Karmasu Category

Karmasu Courses

Learn Sanskrit Grammar

संस्कृत व्याकरण सरल तरीके से सीखें Basics to Advance

Durga Saptashati Course

शक्ति साधना: Durga Saptashati Course दिव्य सफलता का रहस्य !

Kanakadhara Stotram

कनकधारा स्तोत्र सिद्धि कोर्स: धन, समृद्धि और सौभाग्य पाने का दिव्य मार्ग

Shri Suktam Mastery Course

धन, समृद्धि और सुख-शांति पाने का रहस्य

Book Puja

Karmasu Posts

  • All
  • व्रत
  • SHIV MANTRA
  • Sanskrit
अर्धनारीश्वरस्तुतिः | ardhanArIshvarastutih

अर्धनारीश्वरस्तुतिः ॥ श्रीः ॥वन्देमह्यमलमयूखमौलिरत्नंदेवस्य प्रकटितसर्वमङ्गलाख्यम् ।अन्योन्यं सदृशमहीनकङ्कणाङ्कंदेहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रंश्रैकण्ठं वपुरपुनर्भवाय यत्र ।वक्त्रेन्दोर्घटयति खण्डितस्य देव्यासाधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥एकत्र स्फटिकशिलामलं...

शिव अपराधस्तवः | aparAdhastavaH | SHIV MANTRA FOR LIFE

शिव अपराधस्तवः शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय...

अघोराष्टकम् | aghorAShTakam | SHIV MANTRA FOR LIFE

श्रीअघोराष्टकम् कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १॥जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः ।घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २॥नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं...

अघोरस्तवः | aghorastavaH  | SHIV MANTRA FOR LIFE

श्रीअघोरस्तवः सकलभुवननाथं सर्वदं सर्ववन्द्यं सहमनु मनुनाथं पूजयित्वा सशक्तिम् ।परमशिवमघोरास्त्राख्यमन्त्राधिराजं परिमितविषयाभिर्वाग्भिरभ्यर्चयामः ॥ १॥यत्पाशसंहृतिषु पाशुपतं महास्त्रं ग्रन्थिप्रभेदनविधौ क्षुरिकास्त्रमाहुः ।विघ्नस्तुतौ च शकलीकरणे शिवास्त्रं...

ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता)| OMkAreshvaramAhAtmyam

OMkAreshvaramAhAtmyam: ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता)| पार्वती -महादेवमहानन्दकरुणामृतसागर ।श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि...

Load More

End of Content.

Karmasu Videos