अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः ।
अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः,
वचद्भुवे कीलकम् ।  श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥

करन्यासः -
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥

अङ्गन्यासः -
ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥

ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ।
लमित्यादि पञ्चपूजा । जपसमर्पणम् ॥

ध्यानम् -
सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारदिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

लमित्यादि पञ्चपूजा ।
ॐ वचद्भुवे नमः इति मन्त्रः । (१०८ वारं)
सिद्धिक्रमः-
लक्षमेकं जपेन्मन्त्रं साज्यान्नहविषा ततः ।
दशांशं जुहुयादन्ते ब्राह्मणानपि पूजयेत् ॥

पूजाक्रमः-
धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ।
पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥

केसरेष्वङ्गपूजा स्यात् । पत्रमध्येषु जयन्तं आग्निवेश्यं
कृत्तिकापुत्रं भूतपतिं सेनान्यं गुहं हेमशूलं विशाखं
शक्तिवज्रधरं च,दिग्दलेषु पूर्वादिषु देवसेनापतिं विद्यां मेधां
वज्रं च, विदिग्दलेषु शक्तिकुक्कुटौ मयूरद्विपौ, पत्राद्येषु,
तद्बाह्ये लोकेश्वरान् तदस्त्राणि च पूजयेत् ॥

पुष्ठ्यां संप्रीणयद्देवं स्वादुभिर्भक्ष्यभोज्यकैः ।
पूजयेद्देवताबुद्ध्या कुमारान्ब्रह्मचारिणः ॥

पूजितस्तु स देवोऽपि सन्तानं विजयं यशः ।
राज्ञामायुः श्रियं वीर्यं प्रदद्यात् साधकस्य तु ।
सुब्रह्मण्यः सुरार्चितः ॥

(मन्त्ररत्नमञ्जूषातः

Leave a Reply

Your email address will not be published. Required fields are marked *