आदिशक्तिर्महामाये सच्चिदानन्द(स्व)रूपिणी ।
पालनार्थं स्वभक्तानां शान्तादुर्गाभिधामता ॥ १॥

नमो दुर्गे महादुर्गे नवदुर्गास्वरूपिणी ।
कैवल्यवासिनी श्रीमच्छान्तादुर्गे नमोऽस्तु ते ॥ २॥

शान्त्यै नमोऽस्तु शरणागतरक्षणायै
        कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षात्यै नमोऽस्तु दुरितक्षयकारणायै
        धान्त्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ ३॥

शान्तादुर्गे नमस्तुभ्यं सर्वकामार्थसाधिके ।
मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥ ४॥

शान्तादुर्गे जगन्माते शरणागतवत्सले ।
कैवल्यवासिनी देवि शान्तादुर्गे नमोऽस्तु ते ॥ ५॥

इति श्रीशान्तादुर्गा प्रणाममन्त्रः सम्पूर्णः ।

Leave a Reply

Your email address will not be published. Required fields are marked *

अपने जीवन को साकार करें उपनिषद पढ़कर 60 से भी अधिक उपनिषद PDF