१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः ।
     वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः ।

ध्यानश्लोकः -
     विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् ।
     तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥

मन्त्रः -
     ॐ व्यां वेदव्यासाय नमः ॥

 २. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः ।
     वेदव्यासो देवता । श्रीवेदव्यास गायत्रीमन्त्र जपे विनियोगः ।

ध्यानश्लोकः -
     ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं
          संसिच्यमानममृतोरुघटैः सुरेशैः ।
     वर्णाभिमानिभिरजेशमुखैः सहैव
     पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥

गायत्रीमन्त्रः -
     ॐ पूर्णज्ञानाय विद्महे । पूर्णानन्दाय धीमहि ।
     तन्नो व्यासः प्रचोदयात् ॥

 ३. एकाक्षर व्यासमन्त्रः
ॐ व्यां ॐ ॥

ध्यानश्लोकः -
ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं
     संसिच्यमानममृतोरुघटैः सुरेशैः ।
वर्णाभिमानिभिरजेशमुखैः सहैव
     पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥

इति श्रीवेदव्यासमन्त्राः समाप्ताः ।

Leave a Reply

Your email address will not be published. Required fields are marked *