। अथ मृतसंजीविनी मन्त्रः ।
शुक्र ऋषिः, गायत्री छन्दः, मृतसंजीवनी देवी देवता ।
ह्रीं बीजं, स्वाहा शक्तिः, हंसः कीलकं, न्यासं मूलेन ।
विनियोगः समाख्यात स्त्रिचतुश्चैककं पुनः ।
षट् चतु द्विककेनैव षडंगानि समाचरेत् ।
१ ह्रीं हंसः, २ संजीविनि, ३ जूं, ४ जीवंप्राणग्रन्थिं,
५ कुरु स्वाहा ।
ह्रीं हंसः, संजीविनि, जूं हंसः कुरु कुरु, कुरु सौः सौः, स्वाहा ।

अपने जीवन को साकार करें उपनिषद पढ़कर 60 से भी अधिक उपनिषद PDF