KARMASU

वन्दे मातरमव्यक्तां व्यक्तां च जननीं पराम् ।
दीनोहं बालक: कांक्षे सेवां जन्मनि जन्मनि ।। 1 ।।

सागरालिंगिता लक्ष्मीं जगज्जनककन्यकाम् ।
स्थितां हिमनगस्यांके पार्वतीमपरां भजे ।। 2 ।।

शुभ्रं धर्मध्वजं मातु: किं वा राशीकृतं यश: ।
रौप्यं वा मुकुटं दिव्यं वन्देऽहं तं हिमालयम् ।। 3 ।।

जाह्नवीयमुनासिन्धुब्रह्मपुत्रशतद्रुभि: ।
भूदेवीं पंचधाराभि सततं साभिषिचंति ।। 4 ।।

नगाधिपं धारयंती मस्तके रत्नमद्वयम् ।
काश्मीरं च ललाटे भ्रूमध्ये नेपालिकां शुभाम् ।। 5 ।।

Bharat Bhumatra Stotra नर्मदातापतीविंध्यसप्तपीठकमेखलाम् ।
पूर्वापराचलोरूँ च मलयं पादपीठके ।
मध्यदेशोदरे गुप्तानक्षयान् धनसंचयान् ।। 6 ।।

असुराणां पुरी लंका दासी यंच्चरणयो: कृता ।
 तां देवी भारतीं वन्दे मातरं विश्वपूजिताम् ।। 7 ।।

दृष्टा चैवोपनिषदां गीतशास्त्रप्रवर्तक: ।
षड्दर्शनप्रवक्ता च भगवान्पाणिनिर्मुनि: ।। 8 ।।

वाल्मीकिश्र्च तथा व्यास: कालिदासो महाकवि: ।
आर्यभट्टश्र्च भरत: शंकरोऽद्वैतकेसरी ।। 9 ।।

भीष्मरामार्जुना वीरा नृपौ रामयुधिष्ठिरौ ।
सावित्री द्रोपदी सीता दमयंती च तारका ।। 10 ।।

महाधान्यद्वितीयानि रत्नान्येतानि भूतले ।
जननी भारती तेषां रत्नगर्भा कथं न सा ।। 11 ।।

वसुंधरा रत्नगर्भा रसा विश्र्वंभरा क्षमा ।
सर्वसहा स्थिरा चैव भारती भूसुकन्यका ।। 12 ।।

रत्नाकर: स्वयं भक्त्या मुक्तो पायनपूर्वकम् ।
चरणान्क्षालयत्यस्या अंतद्रश्र्च दिवानिशम् ।। 13 ।।

 कैलासद्वारकाधीशौ रामेश्वरपुरीश्र्वरौ ।
द्वारपाला वभूबुश्र्च सौभाग्यं मातुरद्भुतम् ।। 14 ।।

पोषयन्ति सदा मातु: पर्वतस्तनमण्डलात् ।
नि:सृहाश्र्च पयोधारा: संततीनां परंपरा ।। 15 ।।

पुत्रवत्सलता मातुरगाथा हरिणा स्वयम् ।
अवतीर्योदरे सोढं गर्भदुखं पुन: पुन: ।। 16 ।।

Maa Chandraghanta:मां चंद्रघंटा का मंत्र, प्रार्थना, स्तुति, ध्यान, स्तोत्र, कवच और आरती Maa Chandraghanta

Maa Chandraghanta:मां चंद्रघंटा का मंत्र, प्रार्थना, स्तुति, ध्यान, स्तोत्र, कवच और आरती

Maa Chandraghanta देवी पार्वती का विवाहित रूप हैं। भगवान शिव से विवाह के बाद देवी महागौरी ने अपने माथे को…

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् Venkateswara

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम्

श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् हिंदी पाठ:Venkateswara Ashtottara Shatanama Stotram in Hindi श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयःअमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर…

Bharat Bhumatra Stotra मरणे जन्मकाले च मुमूर्षुर्नवबालक: ।
त्वदंके चैव संशेते अहो वत्सलता तव ।। 17 ।।

पद्मालया त्वमेवासि त्वमेव च सरस्वती ।
अन्नपूर्णा त्वमेवासि त्वमेव च शिवा सती ।। 18 ।।

त्वदृक्षा: कल्पवृक्षाश्र्च चिंतामणिशिला: शिला: ।
त्वद्वनं नन्दनं साक्षात्साक्षात्वं स्वर्गदेवता ।। 19 ।।

प्रतिजन्मनि मे चित्तं वित्तं देहश्र्च संतति: ।
त्वत्सेवानिरता भूयुर्माता त्वं करुणामयी ।। 20 ।।

न मे वांछाऽस्ति यशसि विद्वत्तवे न च वा सुखे ।
प्रभुत्वं नैव वा स्वर्गे मोक्षेत्यानंददायके ।। 21 ।।

परं च भारते जनम मानवस्य च वा पशो: ।
विहंगस्य च वा जन्तोर्व्रक्षपाषाणयोरपि ।। 22 ।।

निरंतरं भवतु मे मातृ सेवांशभाग्यभाक् ।
एषैव वांछा ह्रदये साक्षी सर्वात्मक: प्रभु: ।। 23 ।।

Bharat Bhumatra Stotra।। इति भारत भूमातृ स्तोत्र संपूर्णम्‌ ।।

Leave a Reply

Your email address will not be published. Required fields are marked *