श्रीगणेशाय नमः ।

अथ सूर्यस्य मन्त्रः - विश्वनाथसारोद्धारे
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ॥

अथ चन्द्रस्य मन्त्रः - कालीपटले
ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः ॥

अथ भौमस्य मन्त्रः - शारदाटीकायाम्
ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा ॥

अथ बुधस्य मन्त्रः - स्वतन्त्रे
ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा ॥

अथ जीवस्य मन्त्रः - त्रिपुरातिलके
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये
बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा ॥

अथ शुक्रस्य मन्त्रः - आगमशिरोमणौ
ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः ॥

अथ शनैश्चरस्य मन्त्रः - आगमलहर्याम्
ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ॥

अथ राहोर्मन्त्रः - आगमलहर्याम्
ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे
राहवे रं ह्रीं श्रीं भैं स्वाहा ॥

अथ केतु मन्त्रः - मन्त्रमुक्तावल्याम्
ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥

॥ इति नवग्रहमन्त्रः सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

अपने जीवन को साकार करें उपनिषद पढ़कर 60 से भी अधिक उपनिषद PDF