श्रीनर्मदास्तोत्रम् मन्त्रगर्भ

वारिताऽनर्थसङ्घा या अनन्य नतमुक्तये । सुष्टुशर्मनिदानायै नद्यै पुम्मोहसंहृते ॥ १॥ देवर्षि दानवेड्यायै सूक्ष्मवस्तुदृशे नमः । वाक्यार्थायै सोमपुत्र्यै यातनाऽनलशान्तये ॥ २॥ नन्दायै नर्मदायै ते त्रिधाकर्मविशुद्धये । दयादमः स्थैर्यकर्त्र्यै संसिद्ध्यै देवतात्मने ॥ ३॥ सत्यसम्प्राप्तिकारिण्यै भूत्यै सन्तुष्टिहेतवे । रम्यायै तत्त्वरूपिण्यै तपस्व्यभ्यं तरात्मने ॥…

श्रीगणपतिस्तोत्रम् समन्त्रकम्

नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः । स्मरणाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १॥ देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वामिह कः कार्य-सिद्धिं जन्तुर्गमिष्यति ॥ २॥ स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ॥ चरणस्मरणात्तेऽपि ब्रह्माद्या यशस्विनः…

श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः

श्रीकृष्णमन्त्रकवचम् श्रीगणेशाय नमः । महादेव उवाचः । ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च । मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥ सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव । तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥ तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् । सुवर्णानां च…

अक्कलकोटस्वामी समर्थ तारकमंत्र

निःशंक हो, निर्भय हो, मनारे प्रचंड स्वामीबल पाठिशी रे अतर्क्य अवधूत हे स्मर्तु गामी अशक्य ही शक्य करतील स्वामी ॥ १ ॥ जिथे स्वामीपाय तिथे न्यून काय स्वये भक्त प्रारब्ध घडवी ही माय आज्ञेविना काल ना नेई त्याला परलोकिही ना…