श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः

अथ तत्त्वाचमनम्- ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा । क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा । ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा । ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ (प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।) ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः ।…

श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः

अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य, ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता । शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः । क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् । सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः - अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः संहृतायेष्टचित्तात्मने भास्वरूपाय - अङ्गुष्टाभ्यां…

सप्तशती सिद्ध सम्पुटमन्त्राः

श्रीदुर्गा-सप्तशती के कुछ सिद्ध सम्पुट मन्त्र १) सामूहिक कल्याण के लिये देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ २) विश्व के अशुभ तथा भय का नाश करने के लिये यस्याः प्रभावमतुलं भगवानन्तो…

श्रीसन्तानगोपालकृष्णमन्त्रम्

सन्तानगोपालः - नीलवर्णः पिबन्तं च स्तनं मातुः मुखं संवीक्ष्य सुस्मितम् । अङ्गुल्यग्रे स्तनं चान्यं स्पृशन्तं च मुहुर्मुहुः ॥ यशोदाङ्गस्थितं गोपं ध्यायेत्पुत्रप्रदं सदा ॥ (मूलमन्त्रेण प्राणानायम्य - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे श्रीसन्तानगोपालमन्त्रजपं करिष्ये - इति सङ्कल्प्य -) ॐ पूर्णज्ञानात्मने हृदयाय नमः । ॐ पूर्णैश्वर्यात्मने…

श्रीशान्तादुर्गा प्रणाममन्त्रः

आदिशक्तिर्महामाये सच्चिदानन्द(स्व)रूपिणी । पालनार्थं स्वभक्तानां शान्तादुर्गाभिधामता ॥ १॥ नमो दुर्गे महादुर्गे नवदुर्गास्वरूपिणी । कैवल्यवासिनी श्रीमच्छान्तादुर्गे नमोऽस्तु ते ॥ २॥ शान्त्यै नमोऽस्तु शरणागतरक्षणायै कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै । क्षात्यै नमोऽस्तु दुरितक्षयकारणायै धान्त्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ ३॥ शान्तादुर्गे नमस्तुभ्यं सर्वकामार्थसाधिके । मम सिद्धिमसिद्धिं…

श्रीवेदव्यासमन्त्राः

१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः । ध्यानश्लोकः - विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥ मन्त्रः - ॐ व्यां वेदव्यासाय नमः ॥ २. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः ।…

रामनमस्काराष्टकमन्त्राः (आनन्दरामायाअणान्तर्गता)

श्रीराम नमस्काराष्टकमन्त्राः ॐ नमो भगवते श्रीरामाय परमात्मने । सर्वभूतान्तरस्थाय ससीताय नमो नमः ॥ १॥ ॐ नमो भगवते श्रीराम रामचन्द्राय वेधसे । सर्ववेदान्तवेद्याय ससीताय नमो नमः ॥ २॥ ॐ नमो भगवते श्रीविष्णवे परमात्मने । परात्पराय रामाय ससीताय नमो नमः ॥ ३॥…

मृतसंजीविनी मन्त्रः

। अथ मृतसंजीविनी मन्त्रः । शुक्र ऋषिः, गायत्री छन्दः, मृतसंजीवनी देवी देवता । ह्रीं बीजं, स्वाहा शक्तिः, हंसः कीलकं, न्यासं मूलेन । विनियोगः समाख्यात स्त्रिचतुश्चैककं पुनः । षट् चतु द्विककेनैव षडंगानि समाचरेत् । १ ह्रीं हंसः, २ संजीविनि, ३ जूं,…

मन्त्रात्मकश्लोकाः (वासुदेवानन्दसरस्वतीविरचितम्)

अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः । स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १॥ दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् । ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २॥ दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् । योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३॥ जीवयामास भर्तारं मृतं सत्या हि मृत्युहा…

श्रीनर्मदास्तोत्रम् मन्त्रगर्भ

वारिताऽनर्थसङ्घा या अनन्य नतमुक्तये । सुष्टुशर्मनिदानायै नद्यै पुम्मोहसंहृते ॥ १॥ देवर्षि दानवेड्यायै सूक्ष्मवस्तुदृशे नमः । वाक्यार्थायै सोमपुत्र्यै यातनाऽनलशान्तये ॥ २॥ नन्दायै नर्मदायै ते त्रिधाकर्मविशुद्धये । दयादमः स्थैर्यकर्त्र्यै संसिद्ध्यै देवतात्मने ॥ ३॥ सत्यसम्प्राप्तिकारिण्यै भूत्यै सन्तुष्टिहेतवे । रम्यायै तत्त्वरूपिण्यै तपस्व्यभ्यं तरात्मने ॥…

श्रीगणपतिस्तोत्रम् समन्त्रकम्

नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः । स्मरणाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १॥ देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वामिह कः कार्य-सिद्धिं जन्तुर्गमिष्यति ॥ २॥ स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ॥ चरणस्मरणात्तेऽपि ब्रह्माद्या यशस्विनः…

श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः

श्रीकृष्णमन्त्रकवचम् श्रीगणेशाय नमः । महादेव उवाचः । ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च । मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥ सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव । तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥ तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् । सुवर्णानां च…

अपने जीवन को साकार करें उपनिषद पढ़कर 60 से भी अधिक उपनिषद PDF