ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति
     नारायणः सरसिजासन्संनिविष्टः ।
     केयूरवान मकरकुण्डलवान किरीटी
     हारी हिरण्मयवपुधृतशंखचक्रः ॥

          ॐ ह्रां मित्राय नमः ।
          ॐ ह्रीं रवये नमः ।
          ॐ ह्रूं सूर्याय नमः ।
          ॐ ह्रैं भानवे नमः ।
          ॐ ह्रौं खगाय नमः ।
          ॐ ह्रः पूष्णे नमः ।
          ॐ ह्रां हिरण्यगर्भाय नमः ।
          ॐ ह्रीं मरीचये नमः ।
          ॐ ह्रूं आदित्याय नमः ।
          ॐ ह्रैं सवित्रे नमः ।
          ॐ ह्रौं अर्काय नमः ।
          ॐ ह्रः भास्कराय नमः ।
     ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
     ॐ श्रीसवितृसूर्यनारायणाय नमः ॥

     आदितस्य नमस्कारान् ये कुर्वन्ति दिने दिने
     जन्मान्तरसहस्रेषु दारिद्र्यं दोषनाशते ।
     अकालमृत्युहरणं सर्वव्याधिविनाशनम्
     सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥

     योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन ।
     योपाकरोत्तं प्रवरं मुनीनां पतंजलिं प्रांजलिरानतोऽस्मि ॥


Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
सहायता
Scan the code
KARMASU.IN
नमो नमः मित्र
हम आपकी किस प्रकार सहायता कर सकते है