
Shri Navadurgasvarupanusandhana Stuti: श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः
वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् । प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥ तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका । पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥ सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी । नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥ पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः । आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥ स्मरणादर्चनात्तासां जपात् दुर्गाणि मानवाः । तरन्ति तरसा नान्यो ह्युपायोऽस्ति कलौ युगे ॥ ५॥ दुःखेन शत्रुभिर्गन्तुमशक्यत्वात् यतोऽम्बिका । दुर्गेति कथिता शम्भुं समरोद्युक्तमाश्रिता ॥ ६॥ दुर्गात् सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते । प्रपद्ये शरणं देवि चेत्याहाथर्वणी श्रुतिः ॥ ७॥ आक्रीडायां भवानी सा शम्भोः कोपे तु काळिका । जगतां पालने विष्णुः युद्धे दुर्गा शिवप्रिया ॥ ८॥ समष्टि व्यष्टि भेदेन द्विधा तन्मूर्तिरीरिता । समष्टिरेव सर्वत्र पूज्यते हि द्विजातिभिः ॥ ९॥ विख्याता सर्वदा दुर्गा महिषासुरमर्दिनी । समष्टिरूपिणी देवी नवदुर्गात्मिका शिवा ॥ १०॥ विन्ध्यदर्पविनाशार्थमगस्त्येन वने पुरा । या दुर्गा पूजिता तस्मात् वनदुर्गेति कीर्तिता ॥ ११॥ त्रिपुराणां महायुद्धे वहन्ती शूलमायुधम् । शम्भोः वामगता दुर्गा तस्मात् सा शूलिनी मता ॥ १२॥ जातवेदः स्वरूपा या गङ्गां नयति शाम्भवम् । वीर्यं तस्मात् जातवेदोदुर्गेति प्रथिता भुवि ॥ १३॥ ऋणरोगपिशाचादि सर्वोपद्रव नाशनात् । रुद्रकोपप्रशमनात् शान्ति दुर्गेति कीर्तिता ॥ १४॥ या पार्थस्यानुग्रहार्थं शबरात्मानमीश्वरम् । पुरा वने ह्यनुगता तस्मात्सा शबरी मता ॥ १५॥ रक्षार्थं शक्तिसेनास्ताः पुरा भण्डासुराहवे । अभिजज्वाल शिबिरं ज्वलद् दुर्गा ततो मता ॥ १६॥ लवणासुर संहृत्यै लक्ष्मणेन समर्चिता । या पुरा रामविनुता सा दुर्गा लवणाभिधा ॥ १७॥ हार्दान्धकारं या दुर्गा वारयन्त्याशु योगिनाम् । दीपवत्तिमिरं सा स्यात् दीपदुर्गा सुखप्रदा ॥ १८॥ असुरान् मोहयन्ती या पुराऽयच्छत् सुधारसम् । सुरेभ्यः साऽऽसुरी दुर्गा कीर्तिता सर्वसिद्धिदा ॥ १९॥ समष्टिदुर्गा अरिशङ्खकृपाण खेट बाणान्सधनुश्शूलक तर्जनीर्दधाना । मम सा महिषोत्तमाङ्गसंस्था नवदुर्गासदृशी श्रियेऽस्तु दुर्गा ॥ २०॥ १. वनदुर्गाध्यानम् । सौवर्णाम्बुज मध्यगां त्रिनयनां सौदामिनी सन्निभां शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गद हार कुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ २१॥ २. शूलिनीदुर्गाध्यानम् । अध्यारूढां मृगेन्द्रं सजलजलधरश्यामळां हस्त पद्मैः शूलं बाणं कृपाणीमरिजलजगदाचापपाशान्वहन्तीम् । चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरसिना खेटकं बिभ्रतीभिः कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ॥ २२॥ ३. जातवेदोदुर्गाध्यानम् । विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवाळखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रधरासिखेट विशिखान् पाशाङ्कुशौ तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ २३॥ ४. शान्तिदुर्गाध्यानम् । रोगोपद्रव शत्रुभीति विविध क्रूराहि शूकोल्बणोद्- दुष्टारिष्टपिशाचजा बहुविधास्ता आपदो ह्यामयाः । यद्ध्यानात्प्रशमं प्रयान्ति सहसा सा शान्तिदुर्गाऽवतात् हस्ताश्लिष्टवरत्रिशूल कमलाभीतिर्मृगेन्द्रासना ॥ २४॥ ५. शबरीदुर्गाध्यानम् । गुञ्जाफलाकल्पित हाररम्यां श्रुत्योः शिखण्डं शिखिनो वहन्तीम् । कोदण्डबाणौ दधतीं कराभ्यां कटिस्थवल्कां शबरीं स्मरामि ॥ ६. ज्वलद्दुर्गाध्यानम् । ज्वालामालावलीढा ज्वलनशरधनुश्शङ्खचक्रासिखेटान् शूलं सन्तर्जनीं या करसरसिरुहैस्सन्दधाना त्रिनेत्रा । और्वाग्निं सङ्किरन्ती रणभुवि दितिजान्नाशयन्ती परा सा दुर्गा जाज्वल्यमाना भवतु मम सदा सिंहसंस्था पुरस्तात् ॥ २६॥ ७. लवणदुर्गाध्यानम् । करकमल विराजच्चक्रशङ्खासिशूला परिलसितकिरीटा पाटितानेकदैत्या । त्रिनयनलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी लावणी पातु दुर्गा ॥ २७॥ ८. दीपदुर्गाध्यानम् । दीपान्तर्ज्वलितारविन्दसदृशा सिंहासनस्था शिवा शूलेष्वासशरारि शङ्ख कमलाभीतीष्ट हस्तोज्ज्वला । सम्पूज्याऽमरलोक वासिभिरसावाखेलयन्ती मुदा स्वाभादीप्तनिशा महेशरमणी दुर्गाम्बिका रक्षतात् ॥ २८॥ ९. आसुरीदुर्गाध्यानम् । शरच्चन्द्रकान्तिर्वराभीतिशूलान् सृणिं हस्तपद्मैर्दधानाऽम्बुजस्था । विभूषाम्बराढ्याऽहियज्ञोपवीता मुदोऽथर्वपुत्री करोत्वासुरी नः ॥ २९॥ समष्टिस्तुतिः । नवीकृताकारधराऽपि याऽनवीकृताऽविकारापि विकाररूपिणी । विसर्गरूपाऽप्यविसर्गरक्षणोन्मुखी सदा रक्षतु सा नवात्मिका ॥ ३०॥ दुर्गे शूलिनि जातवेदसि महाशान्त्याह्वये शाबरि ज्वालादुर्गवराभिधे लवणगे दीपाभिधे ह्यासुरि । एह्यम्बे पुरतो ममाद्य भयकृद्रोगारि पीडादिमान् विध्वस्तान् कुरु देहि सौख्यमतुलं भक्तिं तथाऽव्याहताम् ॥ ३१॥ फलाशंसनम् । नवदुर्गास्वरूपानुसन्धायकमनुत्तमम् । इदं स्तोत्रवरं नित्यं यः पठेत् सर्वसिद्धिदम् ॥ ३२॥ त्रिकालं ह्येककालं वा सङ्कान्तावयने तथा । विषौ दर्शे पौर्णमास्यामष्टम्यां भौमवासरे ॥ ३३॥ शुक्रवारे चतुर्दश्यां रोहिण्यां वा विशेषतः । कृष्णाङ्गारचतुर्दश्यां भौमाश्विन्यां पठेदिदम् ॥ ३४॥ महामृत्युं च तरति महादुर्गाणि शीघ्रतः । निशीथिन्यां जपेदेतत् वाक्सिद्धिरपि लभ्यते ॥ ३५॥ सर्वान् कामानवाप्रोति सर्वसिद्धिञ्च विन्दति । अत्युत्पातभये जाते रोगोपद्रवसम्भवे ॥ ३६॥ ऋणे बन्धे च यो धीमान् नवदुर्गां हृदि स्मरन् । पठेदाशु सुखं याति महादेव्याः प्रसादतः ॥ ३७॥ गोपनीयमिदं स्तोत्रं नात्र कार्या विचारणा । नवदुर्गा महाविद्या नवधा ह्युद्धृताश्च ताः ॥ ३८॥ जपित्वाऽन्ते पठेदेतत् स्तोत्रं तस्याणिमादयः । वशं यान्ति न सन्देहो नवदुर्गा प्रसीदति ॥ ३९॥ एवं यो हृदि भावयन् स्तुतिमिमां सङ्कीर्तयन् प्रत्यहं मन्त्राणां नवकं नवाकृतिधरां दुर्गामुपास्ते शिवाम् । संयात्याशु मनो विचिन्तितफलं सन्तानसत्सम्पदः कान्ताभूधनधान्यवर्गमतुलां पुष्टिं च निर्वैरताम् ॥ ४०॥ (अथर्वण रहस्ये श्री दक्षिणामूर्तिसंहितायां विद्याम्नाय कल्पतः) इति श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः समाप्ता ।
